पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
सप्तमस्तरङ्गः


तत्पुत्रौ दैववित्प्रोक्तराज्यप्राप्ति तदिच्छया ।
मानं व्यवर्धिषातां यौ वीरावुच्चलसुस्सलौ ॥ २१८३ ॥
अत्युद्दामस्तयोर्ज्यायान्द्विषन्नपि नृपासनम्‌ ।
आसीद्भाव्यर्थमाहात्म्याद्यात्रायां तत्र निर्गतः ॥ ११८४ ॥
अवग्रहेणे भूपालप्रतापेन च शोषिताः ।
यथाकथंचित्तद्दुर्गं ररक्षुर्दारदा भटाः ॥ ११८५ ॥
अथाज्ञेव विधेर्हर्षप्रतापपरिपन्थिनी ।
पपात महती वृष्टिरेकीकृतजलस्थला ॥११८६॥
दुर्गशृङ्गं हिमैः कृत्स्नं दुर्भेद्यैः पर्यवार्यत ।
अनुकूलेन विधिना संनाहैर्निहितैरिव ॥ ११८७ ॥
उत्थाने पातयन्कांश्चित्पतने कांश्चिदुत्क्षिपन् ।
वेधाः कन्दलयत्येव कन्दुकक्रीडितभ्रमम् ॥ ११८८ ॥
ततः स्मृत्वा गृहान्वृष्तिदुः स्थास्ते दुष्टमन्त्रिणः ।
चक्रिरे पूर्ववद्राज्ञह् स्कन्दवारे विसूत्रणम्‌ ॥ ११८९ ॥
ऊर्ध्वस्रोतोजुसासीव तिमिः शोल ताननः ।
ततोपि चक्रे व्यावृत्तिं राजा जयपराङ्मुखः ॥ ११९० ॥
मुक्तापणः शीर्णकोशस्त्यक्त श्रीकश्च्युतायुधः ।
कटकः सर्व एवाभूत्पलायनपरायणः ॥ ११९१ ॥
धावतः पथिभिस्तैस्तैः साक्रन्दात्राजसैनिकान्‌ ।
पृष्ठलग्नरिपून्दीर्घा मार्गेग्रसिषतापगा ॥ ११९२ ॥
क्षौमैः संहसमालैव साञषण्डेव खेटकैः ॥११९३ ॥
सशेवलेव खड्गौघैः सशीले तुरंगमैः ॥ ११९२ ॥
सौवर्णैः सरथाङ्गेव राजतैर्भाजनैरपि ।

सफेनेव जनत्यक्तैरासीन्मधुमती सरित्‌ ॥ १२१९४ ॥

१ स्कन्धावारे इत्युचितम्‌ ।
 ४३