पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
राजतरङ्गिणी


बन्धुमन्विष्य दरदं लवन्यैः सह लाहरैः ।
दुर्गघाताभिधं दुर्गे ग्रहीतुं तमचूचुदत्‌ ॥ ११७१ ॥
तद्धि लक्कनचन्द्राख्ये पुरा गोप्तरि डामरे ।
जनकद्धारपतिना हतेनन्तनृपाज्ञया ॥ ११७२ ॥
प्रायोपविष्ट्या द्वारे तत्पत्न्यापि समर्पितम्‌ ।
कलाशक्ष्माभुजा क्लृप्तोपेक्षं प्राप दरन्नृपः ॥ ११७३ ॥
तद्वलद्दारदैः क्रान्तानन्तग्रामेत्र मण्डले ।
राजा च मन्त्रिणा चाथ बभूव स्वीकृतोद्यमः ॥ ११७४ ॥
निर्ह्रादे तत्र गोपॄनणां वृत्तये संभृतं हिमम्‌ ।
अवग्रहेण तत्तस्मिन्क्षणे निःशेषतां ययौ ॥ ११७५ ॥
चारैस्तद्रन्धमालक्ष्य तद्ग्रहाय् महत्तमः ।
अभीक्ष्णं प्रेरयत्क्ष्मापं स च तत्रोद्यमं व्यधात्‌ ॥ ११७६ ॥
वातगण्डस्तदुद्योगे प्रतिष्ठासुं नृपाज्ञया ।
चण्पको द्वारकार्यस्थमभिसन्धातुमैहते ॥ ११७७ ॥
द्वारं निर्वाय भूपेन प्रापितो मण्डलेशतम् ।
सर्वैः सहाभजद्द्वारं स हि द्वाराधिकारिभिः ॥ ११७८ ॥
विसूत्रितापि कटके तेन द्वारपतिस्ततः ।
तीर्त्वा मधुमतीं सिन्धुं सैन्यैदुर्गमवैष्टयत् ॥ ११७९ ॥
समस्तानपि सामन्तान्प्रहिण्वन्सर्वतः स्वयम्‌ ।
एकप्रयाणान्तरितः कोटेपि न्यवसन्रृपः ॥ ११८० ॥
त्यजद्भिर्गण्डशैलादि दुर्गसंश्रयदुर्जयैः ।
काश्मीरकाः सह दरत्सैनिकैः समरं व्यधुः ॥ ११८१ ॥
विदधे विदधेप्राजिमिठिकानाम्न्याघातपदे वसन्‌ ।
सपुत्रो गुङ्गजो मल्लः संभ्रमानातिदुःसहान्‌ ॥ ११८२ ॥

१ विसूत्रितेपि इति स्यात्‌