पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
सप्तमस्तरङ्गः


अपरीक्ष्यादृतो भृत्य: स्वामिनामतिसंकटे ।
करोति व्यसनापातमजाव्योसिरिवाहवे ॥ ११६० ॥
तेन स्वयमयोग्येन योग्यानन्याननिच्छता ।
कलङ्किता नरेन्द्रश्रीः श्चुद्राश्वेनेव मन्दुरा ॥ ११९६२ ॥
ततःप्रभृति निर्वाणप्रतापस्य महीपतेः ।
प्रतापचक्रवर्ताख्या सर्वतो म्लानिमाययौ ॥ १९१६२ ॥
म्लानानतो न यत्सिद्धं स्वेन भृत्यैस्तथाखिलैः ।
तत्कर्म कृतवन्तं स कंदं बह्वमन्यत ॥ ११६३ ॥
आनिनीषोश्च तं तस्य जडस्याकृत भूपतेः ।
दण्डनायक एवेच्छाछेदं पैशुनकर्मणा ॥ ११६४ ॥
ज्ञातद्रोहोथ नृपतिरबध्राद्दण्डनायकम्‌ ।
प्रातिपत्यानुरोधेन न क्रुधा न्यग्रहीत्पुनः ॥ ११६५ ॥
दुग्धे संदिग्धजीवोपि निवसन्संचिकाय सः ।
लुब्धस्ताम्बूलवस्त्रादि प्रहितं भृत्यबान्धवैः ॥ ११६६ ॥
आत्मनः सर्वनाशाय संजातं दैवमोहितः ।
वधार्हं प्रत्युत पुनर्निन्ये तं स्वपदं नृपः ॥ ११६७ ॥
तं विटाश्चाटुभिर्भूयो राजानमुदतेजयन्‌ ।
घोषयात्राजितं स्तोत्रैः कर्णाद्या इव कौरवम्‌ ॥ १९१६८ ॥
वादी वादपराजितः प्रतिभटं गालीभरत्याक्षिप-
न्योषिन्नष्टसतीव्रता कुकुलहैरुद्धेजयन्ती पतिम्‌ ।
कायस्थश्च हृताखिलार्थमहिमा कृच्छ्रे नृपं पातय-
न्स्वस्यासन्नपराभवस्य कुरुते भूयः समुत्तम्भनम्‌ ॥११६९॥
भुक्तदेयधनो विभ्यत्तं सहेलमहत्तमः ।
उर्वीपतिं दुर्व्यसने प्रेरयन्स्वार्थपण्डितः ॥ ११७० ॥