पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
राजतरङ्गिणि


संभोगं भगिनीवर्गे कुर्वता दुर्वचोरुषा ।
निगृहीता च भुक्ता च नागा पुत्री पितृष्वसुः ॥ ११४८ ॥
स तुरुष्कशताधीशाननिशां पोषयन्धनैः ।
निधनावधि दुर्बुद्धिर्वुभुजे ग्राम्यसूकरान्‌ ॥ ११४९ ॥
अथ सेवाभिसारेण कदापि कुपितो नृपः ।
स मन्दबुद्धिरास्कन्दमदाद्राजपुरीं प्रति ॥ ११९५० ॥
विलोक्य सैन्यसामग्रीमनन्यसदृशीं पथि ।
त्रैलोक्याक्रान्तिसामर्थ्यं पार्थिवैस्तस्य शङ्कितम्‌ ॥ ११५१ ॥
सतु पृथ्वीगिरिं दुर्गं दृष्ट्वा तद्ग्रहणोद्यतः।
अप्रविष्टो राजपुरीं तन्मूले समुपाविशत्‌ ॥ ११५२ ॥
मासमभ्यधिकं तेन तस्थुषा परिपीडिताः ।
प्रक्षीणान्नादिसंभारा वभूवुर्दुर्गरक्षिणः ॥ ११५२ ॥
त्रातुं संग्रामपालास्तानूरीचक्रे धरापतिः ।
कियन्तं न करं भीतः कियतीर्नच संविधाः ॥ ११५४ ॥
उपोढदार्ढ्ये नृपतौ स तदप्रतिगृह्णति।
लुब्धमुत्कोचदानेन स्वीचक्रे दण्डनायकम्‌ ॥ ११५५ ॥
अमन्यमाने नृपतौ व्यावृत्तिं प्रेरिता रहः ।
प्रवासवेतनं भूरि मार्गितुं तेन शास्त्रिणः ॥ ११५६ ॥
तैः प्राये प्राकृतप्रायैः कृते सोल्लुण्ठभाषितैः।
राज्ञो दूरस्थकोशस्य कटकः क्षोभमाययौ ॥ ११५७ ॥
स तत्समर्थनां यावच्चक्रे तावद्धिभीषिकाम्‌ ।
तुरुष्कास्कन्दजामन्यां प्रददौ दण्डनायकः ॥ ११५८ ॥
अथाल्पधैर्यो नृपतिरुत्थाप्य कटकं ययौ ।
कृत्स्ना च कोशसामग्रीं तत्याजाध्वसु साध्वसात्‌ ॥११५९॥