पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
राजतरङ्गिणि

३३२ राजतरङ्गिणी

आ राजाश्रयकाननान्तवसुधापारर्द्धिकौतूहला-
द्देवेन प्रतिषिद्धमिद्धमहसा पोताससंचर्वणम् ॥ ११२४ ॥
विटः प्रसाद्य नृपतिं मदनः कम्पनापतिः ।
महत्तरत्वं जग्राह तस्याश्चित्रार्पिताकृतेः ॥ ११२५ ॥
वस्त्रालंकारनिर्वाहकृतेमुष्याश्च वेतनम् ।
नित्यमादत्त भूपालाद्दायमीर्ष्याशमाय च ॥ ११२६ ॥
विरत्वे नित्रपत्वे च मदनस्य कथाक्रमः ।
मौग्ध्ये पारिप्लवत्वे च नृपस्य निकषोभवत् ॥ ११२७ ॥
मातेयं वर्द्धिका नाकात्तवानीतेति वादिभिः ।
संदर्य जरतीं नारी मुषितः सोपरैर्विटैः ॥ ११२८ ॥
दासीश्च देवता एता इत्युक्त्वान्यैः प्रवेशिताः ।
उन्नतिं च श्रियं चौज्झत्प्रणमञ्जहसे जनैः ॥ ११२९ ॥
दास्यो मदनसंलापमन्त्राद्युल्लेखकारिभिः ।
अध्यापिता विटैस्तस्य मतिमोहं प्रचक्रिरे ॥ ११३० ॥
ताभ्यः काभिरपि क्ष्माभृत्सुरतं समयोचितम् ।
वाञ्छन्तीभिः कृतः स्वाङ्गस्पर्शाद्भाग्याशयोज्झितः॥ ११३१॥
आयुष्कामाय भूयांसं कालं जीवितकाङ्क्षिणे ।
आयुर्वर्षशतान्यस्मै ता मूढमतये ददुः ॥ ११३२ ॥
डोम्बेन पिण्डसिद्ध्यर्थी केनाप्येतद्रसायनम् ।
पिण्डसिद्धिकृदित्युक्त्वा पेयं किमपि पायितः ॥ ११३३ ॥
किं तस्य कथितैरन्यैर्मोग्ध्यैर्यो याचितो विटैः ।
विद्यमानादिव धनादायुषोपि व्ययं व्यधात् ॥ ११३४ ॥
बलरूपेच्छुरपरानुपायान्यानसेवत ।
कथयेत्कः सदाचारस्तानतोपि त्रपावहान् ॥ ११३५ ॥
१ पाहिलात इत्युचितम् । २ वप्पिका इति स्यात् ।

(

१ पापर्द्धिकौतूहलात्‌ इत्युचितम्‌ । २ वप्पिका इति स्यात्‌