पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३१
सप्तमतरङ्गः


वित्रासितस्त्रासमुपैत्यकस्मा-
भ्दूभृच्च बालश्च समानभावः ॥ १११४ ॥
जाड्यमित्यादि यत्किंचित्क्षितिपानां कटाक्षितम्‌ ।
तत्सर्वं हर्षदेवस्य जाड्येन लघुतां ययौ ॥ १११५ ॥
तुष्टः पटहवाद्येन हृद्यातोद्यविदे ददौ ।
भीमनायकनाम्ने स करिणं करिणीसखम्‌ ॥ १२१६ ॥
स्वशिष्यस्तेन तस्यासीद्रायनः कनकोथ सः ।
चण्पकावरजः खेदाद्गीताभ्यासकृतोद्यमः ॥ २११७ ॥
प्रसादीकृतमस्मै च खेदच्छेदनमिच्छता ।
तेन काञ्चनदीन्नारलक्षमक्षतचेतसा ॥ १९११८ ॥
कर्णाटभर्तुः पर्माण्डेः सुन्दरीं चन्दलाभिधाम्‌ ।
अलेख्यलिखितां वीक्ष्य सोभूत्पुष्पायुधक्षतः ॥ १११९ ॥
उत्तेजयन्ति संघर्षे हास्ये जडमतीन्विटाः ।
सारमेयानिवाजस्रं प्रोत्साह्य प्राकृताशयाः ॥ ११२० ॥
स विटोद्रेचितो वीतत्रपश्चक्रे सभान्तरे ।
प्रतिज्ञां चन्द्रलावाप्त्यै पर्माण्डेश्च विलोडने ॥ ११२१ ॥
कृतापक्त्रिमकर्पूर्परित्यागं प्रतिज्ञया ।
तं च स्तुतिमिषादेवं जहसुः कविचारणाः ॥ ११२२ ॥
भाषावेषविशेषतः परिगतस्त्वं दाक्षिणात्योध्वगो
गन्धादप्यवधारितं यदुत ते कर्पूरकोलं करे ।
पक्वं चेदिदमङ्ग हर्षनृपतेस्तत्कल्पयोपायनं
नो चेत्तिष्ठतु नालिकेरकुहरे संप्रत्यमुष्मिन्यतः ॥ ११२३ ॥
आ कर्णाटवसुंधराधववधादा चन्दलालिङ्गना-
दा कल्याणपुरप्रवेशनविधेरा पिम्मलादर्शनात् ।

१ पर्माडेः इति स्यात्‌