पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३०

राजतरङ्गिणी

श्रीगर्भपदपर्यायच्छन्नजाड्यप्रभावतः ।
तथार्जितस्य कोशस्य सोनुरूपव्ययोभवत् ॥ ११०८ ॥
मृगीदृशां दुर्लभतां हयानां
श्वासान्विटानां कुवचःसहत्वम् ।
वैतालिकानां च विकत्थनत्वं
क्रेतुं क्षितीशाः क्षपयन्ति लक्ष्मीम् ॥ ११०९ ॥
कोपप्रसादैर्दयिताजनस्य
हयादिवृत्तान्तगवेषणेन ।
भृत्यानुवृत्त्या मृगयाकथाभी
राज्ञां शिशूनामिव याति कालः ॥ १११० ॥
विलासहासासनयानदान-
पानाशनाद्या असतीः सतीर्वा ।
छायेव चेष्टाः क्षितिपालवर्गः
परानुकारेण करोति सर्वाः ॥ ११११ ॥
अमानुषत्वं पुरुषाधिराजा
विस्तवैः स्वस्य विचिन्त्य सत्यम् ।
तृतीयमक्ष्यभ्यधिकं भुजौ वा
ममेति मत्वा न विदन्ति मृत्युम् ॥ १११२ ॥
निशासु येषां प्रभवन्ति दारा
दिनेष्वमात्या नियताधिकाराः ।
अहो भ्रमः स्वस्य यदत्र तेपि
विदन्ति भूपाः प्रभविष्णुभावम् ॥ १११३ ॥
स्वादूचितं स्वादुतयैव भुते
धूत्कृत्य मुञ्चत्यपि धूत्कृतानि ।