पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

परिहासपुरे जन्ममेदिन्यां कनकाभिधः ।
गायनः कुशलश्रीश्च श्रमणो नगरान्तरे ॥ १०९८ ॥
अधिगतवतां लोके विश्वाद्भुतामपि संपदं
न खलु विरतिर्दुष्कर्मभ्यो धनार्जनकाङ्क्षिणाम् ।
किमपि कमलावात्यै पद्माकरोद्धृतिपातकं
भजति कमलालीलावासो भवन्नपि हि द्विपः ॥ १०९९ ॥
पैतामहेन पित्र्येण तथा राज्यचिकीर्षया ।
लोहरादाहृतार्थस्य कोशेनोत्कर्षभूपतिः ॥ ११०० ॥
युक्तोपि पूर्वराजार्थं देवौकोभ्यो जहार यः ।
ऐच्छद्धनार्जनं हा त्रिक्सोपि वास्तव्यपीडया ॥ ११०१ ॥
युग्मम् ॥
३२९
तदाज्ञामात्रमादाय सचिवैरथ पापिभिः ।
ते ते नवनवायासनामाङ्का नायकाः कृताः ॥ ११०२ ॥
कालानुवृत्तिपरतां धिग्धिग्राजोपजीविनाम् ।

यत्र मन्त्री वयस्थः सन्सदाचारोपि गौरकः ॥ ११०३ ॥
सर्वदेवगृहग्रामसर्वस्वापहृतिव्रतम् ।
स्वीचकाराज्ञया भर्तुरर्थनायकतामपि ॥ ११०४ ॥
गुग्मम् ॥
पार्षदः समरस्वामिदेवागारे च हेलकः ।
आप्तो विजयमल्लस्य यो राज्ञो द्वेष्यतां ययौ ॥ ११०५ ॥
द्विगुणोत्पत्तिदानेन सोर्थनायकतां गतः ।
लब्धावकाशो राजाने क्रमेणासीन्महत्तमः । १९०६ ॥
किमन्यद्धरता तेन सर्वार्थान्सर्वनायकैः ।
व्यधीयत धनावात्यै पुरीषस्थापि नायकः ॥ ११०७ ॥

१ भूपते: इत्युचितम् । ४२