पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ ● राजतरङ्गिणी

इति संप्रेरितस्तेन तथा चक्रे स भूपतिः ।
कोशं ततः प्रपेदे च मणिस्वर्णादिनिर्भरम् । १०८६ ।।
अचिन्तयच्च यत्रेदृग्वस्तु शून्यसुरास्पदे ।
कीहक्तत्रापरेषु स्यादाढ्येषु सुरवेश्मसु ॥ १०८७ ॥
कृतप्रायः स तत्रत्यैः पारिषद्यैस्ततो नृपः ।
निष्क्रयं रूढभारोढिवारणेन प्रदापितः ॥ १०८८ ॥
क्रमेण सेनानानाङ्गव्ययव्यसनशालिनः ।
सुरार्थहरणे रूढा धीः संभावनया तया ॥ १०८९ ॥
पूर्वराजार्पितान्कोशांस्ततः स भुवनाद्भुतान् ।
सर्वगीर्वाणवेश्मभ्यो लुब्धबुद्धिरपाहरत् ॥ १०९० ॥
हृतेषु कोशेष्वानेतुं देवानां प्रतिमा अपि ।
चकारोदयराजाख्यं देवोत्पाटननायकम् ॥ १०९१ ॥
वदनेषु स नग्नाटै: शीर्णघ्राणाङ्किपाणिभिः ।
मूर्तिनाशाय देवानां शकुन्मूत्राद्यपातयत् ॥ १०९२ ॥
स्वर्णरूप्यादिघटिता गीर्वाणाकृतयोलुठन् ।
अध्वस्विन्धनगण्डाल्य इव सावस्करेष्वपि ॥ १०९३ ॥
विवुधप्रतिमाश्चक्रुराकृष्टा गुल्फदामभिः ।
थूत्कारकुसुमच्छन्ना रुग्ननाटकादयः ॥ १०९४ ॥
ग्रामे पुरेथ नगरे प्रासादो न स कञ्चन ।
हर्षराजतुरुष्केण न यो निष्प्रतिमीकृतः ॥ १०९५ ॥
तस्य देवावधृष्यौ द्वौ परमास्तां प्रभाविनौ ।
नगरे श्रीरणस्वामी मार्त्ताण्डः पत्तनेष्विव ॥ १०९६ ॥
द्वौ महाप्रतिमामध्यादुद्धविम्बावरक्षताम् ।
दानप्रसङ्गे तं जातु याचित्वा त्यागिनं नृपम् ॥ १०९७ ॥

१ रुग्ण इत्युचितम् ।