पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

अत्रान्तरे पूर्यमाणो गूढं कोटपदातिभिः ।
पुनर्भुवनराजोभूल्लहरालब्धिलुब्धधीः ॥ ९६५ ॥
स दर्पितपुरं प्राप्तः कंदर्पद्वारनायकम् ।
श्रुत्वा योद्धुं विनिर्यातं ययौ भूयोग्यदृश्यताम् ।। ९६६ ।।
तस्मिन्प्रसङ्गेपि नृपो दृप्यन्त्राजपुरीपतिः ।
संग्रामपालः केनापि हेतुना विक्रियां ययौ । ९६७ ।।
कंदर्पे कोटभृत्यानां भिन्नानां संग्रहोद्यते ।
क्रुध्यन्नाजपुरीं राजा व्यसृजद्दण्डनायकम् ॥ ९६८ ।।
स महद्भिः समं सैन्यैर्गच्छल्लोहरवर्त्मना ।
अधीरः कोटकच्छेषु सार्धं मासं व्यलम्बत ॥ ९६९ ॥
प्रत्यासन्नाच्छुचेर्मासात्प्रतापाञ्च विरोधिनाम् ।
त्रस्यतस्तस्य यात्रायां न संकल्पोप्यराजत ॥ ९७० ॥
अविशेषज्ञभावेन भर्तुस्तिष्ठन्निरुद्यमः ।
ततो जगाम कंदर्प एवोपालम्भमात्रताम् ॥ ९७१ ॥
कृतप्रतिज्ञोनाहारतया राजपुरीजये ।
उपालम्भार्दितः सोथ निःसामग्र्योप्यवाचलत् ॥ ९७२ ॥
निराहारस्य वसतः कंदर्पस्याद्रिगहरे ।
षष्ठेह्रथभूद्राजपुरीयोजनेभ्यधिके स्थिता ॥ ९७३ ॥
अव्याहतः सोरिबलाद्विषच्छस्त्राणि पातयन् ।
कदलीपल्लवान्मृद्गन्वनं सिंह इवाविशत् ॥ ९७४ ॥
दण्डनायकसैन्येभ्यः परमेक स्तमन्वगात् ।
सेनानी: कुलराजाख्यो बुद्धराजकुलोद्भवः ९७५ ॥
तं बाह्याल्पां राजपुर्या हतासंख्याहितं द्विषः ।
निहत्य शुक्लृच्छत्राङ्कं कंदर्प मेनिरे हतम् ॥ ९७६ ॥

१ पात्रतामित्युचितम् ।