पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

नन्दिक्षेत्रे व्ययीकृत्य प्रत्यब्दं सप्त वासरान् ।
चण्पकः सफलां चक्रे सर्वकालार्जितां श्रियम् ॥ ९५४ ॥
कृष्णाजिनोभयमुखीमुख्यैर्दानैः क्षमाभुजा ।
अदरिद्रीकृता विप्रा निःशेषार्तिच्छिदार्थिनाम् ॥ ९५५ ॥
राज्ञो वसन्तलेखाख्या शाहिवंशप्रियाकरोत् ।
मठाग्रहारानगरे पूज्ये च त्रिपुरेश्वरे ॥ ९५६ ॥
माहेश्वर्यमयी काचिदित्थं ज्वालेव सोद्ययौ ।
उदारव्यवहारं तु न तद्राज्यं प्रचक्षते ॥ ९५७ ॥
अथ प्रवृद्धि संप्राप्ताः शनकैर्नवमन्त्रिणः ।
पूर्वामात्यद्विषो राज्ञो मतिमोहं प्रचक्रिरे ॥ ९५८ ॥
कुष्ठार्ताङ्घ्रियुगः शिखी बहुपदं गृह्णाति धावन्नहिं
भानुः पादसहस्रभाक्प्रतिपदं संचार्यतेनूरुणा ।
वञ्ज्यन्ते बलिनोपि यल्लघुबलैः सामर्थ्यहीनैश्च य-
ग्राम्यन्ते परिपूर्णवृत्तय इदं दैवस्य लीलायितम् ॥ ९५९ ॥
स सर्वशास्त्राधिगमप्रौढः परिवृढो विशाम् ।
यन्मोहितमतिश्चक्रे वैधेयैरपि मत्रिभिः ॥ ९६० ॥
विपन्नस्य पितुर्वैरप्रतिकारविधित्सया ।
स राजधानीनामाङ्के मठादि निरलोठयत् ॥ ९६१ ॥
त्यागी तत्कोशसंभारं व्ययीकुर्वन्नितस्ततः ।
लुब्धस्य चाभिधां तस्य पापसेन इति व्यधात् ॥ ९६२ ।।
शुद्धान्तेशुद्धशीलानां ढौकितं मूढचेतसा ।
स्पष्टं षष्ट्यधिकं राज्ञा स्त्रीणां तेन शतत्रयम् ।। ९६३ ।।
याहशीस्तादृशीस्तत्र नारीर्विन्यस्यतानिशम् ।
नागृह्यन्त परं डोम्बजनंगमकुलाङ्गनाः ॥ ९६४ ॥