पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

कर्पूरोद्धूलनस्मेरा भ्रमन्त्यस्तरलभ्रुवः ।
बभ्रुराश्रितपुंवेषा झषाङ्कच्छलदङ्कताम्॥ ९३१ ॥
चक्कलकम् ॥
अन्योपजीव्यतां प्रापुस्तस्यार्थित्वेन मार्गणाः ।
विश्वाप्यायकतां मेघाः प्रणयेनेव वारिधेः ॥ ९३२ ॥
प्रसादैस्त्याग्निस्तस्य राज्ञः कनकवर्षिणः ।
समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः ॥ ९३२ ॥
विद्वच्चूडामणिर्भूभृत्पण्डितान्रत्नमण्डितान् ।
चकार युग्यतुरगच्छत्त्रादिप्रक्रियाभृतः ॥ ९३४ ॥
कश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपतेः ।
विद्यापतिं यं कर्णाटश्चक्रे पर्माडिभूपतिः ॥ ९३५ ॥
प्रसर्पतः करटिभिः कर्णारकटकान्तरे ।
राज्ञोग्रे ददृशे तुङ्गं यस्यैवातपवारणम्‌ ॥ ९३६ ॥
त्यागिनं हर्षदेवं स श्रुत्वा सुकविबान्धवम्‌ ।
बिल्हणो वञ्चनां मेने विभूतिं तावतीमपि ॥ ९२७ ॥
सौवर्णामलसाराढ्या राजधान्यो धरापतेः ।
सुबह्व्योभ्रंलिहगृहा भ्रेजिरे भुवनाद्भुताः ॥ ९३८ ॥
तदीये नन्दनवने द्रुमेभ्यो न व्यधुः स्थितिम्‌ ।
त्यागिना निर्जितास्तेन केवलं कल्पपादपाः ॥ ९३९ ॥
विविधाभिरशून्याम्बु विहङ्गमृगजातिभिः ।
तेन व्याप्तदिगाभोगं चक्रे पम्पाभिधं सरः ॥ ९४० ॥
सोज्ञासीद्यावतीर्विद्यास्तासां नामापि निश्चितम्।
वक्तुं नास्त्येव सामर्थ्यं व्यक्तं वाचस्पतेरपि ॥ ९४१ ॥

१ विनिर्यातं इत्युचितम् ।