पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
राजतरङ्गिणी

तं क्षीयमाणपृतनं यान्तं हन्तुं समुद्यताः ।
कर्माणि प्राकृतानीव न चण्डकसुता जहुः ॥ ९०८ ॥
भग्नसेतुं पयोवेगैर्वितस्तासिन्धुसंगमम्‌ ।
सजानिरतरद्धोर्भ्यामवतीर्य स वाजिनः ॥ ९०९
सत्ववानकरोत्पत्न्यासज्जनं रिपुसंकटे ।
सिन्धुं भबद्धासुत्तीय तुरगोपि तमन्वगात्‌ ॥ ९१० ॥
द्विषां दृग्गोचराद्यातः स तमारुह्य वाजिनम्‌ ।
दरद्देशोन्मुखो वीरः प्रायाल्लहरवर्त्मना ॥ ९.११ ॥
कंदर्पद्वारपतिना सर्वतो रुद्धपद्धतिः ।
गिरीनुल्लङ्घ्य चाविक्षद्गिरिगुप्तां दरत्पुरीम्‌ ॥ ९२२ ॥
दरदाभ्यर्चितं तत्र श्रीविद्याधरदेहिना ।
केचिन्निजाः परिजनाः शनकैस्तं प्रपेदिरे ॥ ९१३ ॥
श्रुत्वा स्वीकार्यमाणं च संरम्भं डामरादिभिः ।
प्रायुङ्क्त हर्षपृथिवीभृदुपायांश्चकितोन्वहम् ॥ ९१४ ॥
तेषु वन्ध्येषु शीतर्तुं सोतिवाह्य दरत्पुरे ।
डामरैः प्रहितालापश्चैत्रे यात्रामदान्मदात् ॥ ९१५ ॥
उत्तीर्य संकटांस्तिष्ठन्मार्गान्तः पटमण्डपे ।
अकस्मादभवन्मानी हिमानीहृतजीवितः ॥ ९१६ ॥
यदुल्लासाय संरम्भो धीरैर्विस्तार्यते महान्‌ ।
कृत्यं हिनस्ति तद्दैवमत्यल्पनेनैव वस्तुना ॥ ९१७ ॥
उन्मीलनं तिग्मरुचिः प्रयत्ना-
द्येषां सहस्रेण करै: करोति ।
उन्मूलयत्येककरेण तानि
पद्मानि धाता कुपितो द्विपेन ॥ ९१८ ॥