पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

स्वसेवकाननादृत्य रक्षन्संस्थाव्यतिक्रमम् ।
पित्र्येभ्य एव मत्रिभ्यः सोधिकारान्संमपर्यत् ॥ ८८६ ||
द्वारे चकार कंदर्प मदनं चापि कम्पने |
अन्यान्विजयसिंहादीन्कर्तव्ये च निजे निजे ॥ ८८७ ॥
तेन प्रशस्तकलशप्रमुखाः शान्तमन्युना ।
बन्धात्संत्यज्य कार्येषु निजेष्वेव नियोजिताः ॥ ८८८ ॥
स्मृत्वापकारान्सुबहूनमात्यो नोनकः परम् ।
धात्रेयेण समं भ्रात्रा कोपाच्छूले विपादितः ॥ ८८९ ॥
काले काले तु कार्येषु संकटेषु महामतिम् ।
संस्मरन्स्वामिभक्तं तं पश्चात्तापेन पस्पृशे ॥ ८९० ॥
योग्यः कृतापकारोपि कदाचिदुपयुज्यते ।
विहितागारदाहोग्निः शरणं भोज्यसिद्धये ॥ ८९१ ॥
संदर्याने स्वभार्यायाः कर्णनासावकर्तनम् ।
विश्शाभट्टो राजभृत्यैः शूलेनैव विपादितः ॥ ८९२ ॥
उदये संविभेजे स भृत्यान्काराविनिर्गतान् ।
मधौ प्रफुल्लः शाखीव भृङ्गाम्भूविवरोत्थितान् ॥ ८९३ ॥
राक्केः क्षेमस्य यः पौत्रो वज्रजः स महीभुजा ।
सर्वामात्यप्रधानत्वं निन्ये सुन्नः सहानुजः ॥ ८९४ ॥
राज्ञो यात्रादिसमये प्रेक्षकाणां पदे पदे ।
एक एकोभवन्मत्री महीपालभ्रमप्रदः ॥ ८९५ ॥
सर्वप्रतीहारघटामूर्धानमधिरोपितः ।
यायराजोनुजस्तस्य जीवितादधिकोभवत् ॥ ८९६ ॥

१ समार्पयत् इत्युचितम् । ३१०