पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

न मर्त्येषु न देवेषु तद्वेषो दृश्यते क्वचित् ।
दानवेन्द्रेषु स प्राज्ञैः परमुत्प्रेक्ष्यते यदि ॥ ८७५ ॥
प्रतिमार्कपरीमाणज्वलत्कुण्डलमण्डितः

उत्तुङ्गमुकुटानद्धविकटोष्णीषमण्डलः ॥ ८७६ ॥
प्रसन्नसिंहविप्रेक्षी नीचश्मश्रुच्छटाञ्चितः ।
वृषस्कन्धो महाबाहुः श्यामलोहितविग्रहः ॥ ८७७ ॥
ब्यूढवंक्षः क्षाममध्यो मेघघोषगभीरवाक् ।
सोमानुषाणामपि यत्प्रतिभाभङ्गकार्यभूत् ॥ ८७८ ॥
तिलकम् ॥
सिंहद्वारे महाघण्टाश्चतुर्दिक्कमबन्धयत् ।
ज्ञातुं विज्ञप्तिकामान्स प्राप्तांस्तद्वाद्यसंज्ञया ॥ ८७९ ॥
आर्ता च वाचमाकर्ण्य तेषां तृष्णानिवारणम् ।
प्रावृषेण्यः पयोवाहश्चातकानामिवाकरोत् ॥ ८८० ॥
अचित्रवस्त्रो निर्हेमभूषणोल्पपरिच्छदः ।
दहशे विगतोष्णीषो न कश्चिद्राजमन्दिरे ॥ ८८१ ॥
सिंहद्वारे नरपतेर्नानाजनसमाश्रिते ।
सर्वदेशथियोश्रान्तमासत्राशीकृता इव ॥ ८८२ ॥
अपेतसंख्याः सौवर्णशृङ्खलाकटकान्विताः ।
भ्रेमुर्मन्त्रिप्रतीहारमुख्याः क्षमापतिमन्दिरे ॥ ८८३ ॥
एवं स्फूर्जन्स नृपतिर्नवसाम्राज्यसुन्दरः ।
अभूद्विजयमल्लस्य गुरोरिव मते स्थितः ॥ ८८४ ॥
आदीयमानवचसः कृतज्ञेन महीभुजा ।
तस्याभूत्पार्थिवस्येव सेवकै: संकटा सभा ॥ ८८५ ॥

१ वक्षाः इत्युचितम् । ३०९