पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०६ राजतरद्धिणी

तादक्सादससंरम्भपरि्चान्तो दिनात्यये ।

कृतारोरोथ शय्यायां व्यक्तमार इवापतत्‌ ॥ ८४१ ॥ पदयन्निव सं तामेव ख्बतो विराराख्ताम्‌ ।

न स निद्राखुखं तत्र मीखिवाक्षोपि रन्धवान्‌ ॥ ८४२ ॥ उत्को युद्धिबद्धस्तु मनर पृच्छन्स्वमन्निणः । आश्षिप्यान्यद्चो रूक्षं नोनकेनेत्यकथ्यत ॥ ८४३ ॥ प्रातः पोक्तोसि यन्मत्रं तन्नाकार्षौमंदीपते । पतितामनयादस्मादद्धाविनी श्णु संविदम्‌ ॥ ८४४ ॥ अध्याश्षिपो बन्धनस्थं स्वं तमुच्चष्टभोजिनाम्‌ ।

श्वः अ्वमांसार्पिणां दृस्ते स तु त्वामपैयिष्यति ॥ ८४५ ॥ शरणं मरणादन्युत्तस्ादस्मिन्क्षणेस्ति किम्‌ । व्यक्ताहवान। भ $ तदप्यप्राप्यतां गतम्‌ ॥ ८४६ ॥ अवसाद फलास्वादकारेदयन्तमरुतुदम्‌ । यद्वोपारूम्भपाण्डिव्यं न विपक्षेषु शोभते ॥ ८४७ ॥ त्वयापायमनाटोच्य य उपायः प्रवर्तितः ।

सर्वमेकपदे तेन मुहत॑नेव दारितम्‌ ॥ ८४८ ॥ संस्थाप्यमानो दुर्नीत्या सूच्येव जरः पटः । अत्युतोपद्रवोल्पोपि शतद्वार प्रजायते ॥ ८४९ ॥

एवं श्रुत्वा स तन्मध्यान्निभेत्याभ्यन्तरं गदम्‌ । अवरुद्धिकया साध विवेदा सहजाख्यया ॥ ८५० ॥ तत्र संध्यासमाधिस्थस्तिष्ठामीदयभिधाय ताम्‌ ।

क्षणं तिरस्करिण्यन्तरेकाक्येवाकरोस्स्थितिम्‌ ॥ <५१ ॥ निःशखेण गले क्षिस्वा परच्छेदनकर्तैरीम्‌ ।


१ च तामेव इ्युचितम्‌ ।