पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमस्तर॑ङ्ग । 2०५

एवमुक्तवतस्तस्य भ्रुत्येः कोशादुपाह्रुते । सिंहासने ह्रुषैदेवस्ततस्तूणैमुपाविशत्‌ ॥ ८२९ ॥

वैयात्यच्छादितानन्तप्रतिककूल्या तदन्तिके । उपाविशच्च सुगला महादबीत्वसिद्धये ॥ ८३० ॥

तस्याभिषेकशब्देन समधट्यन्त सर्बतहः । रसितेनाम्बुवाहस्य चातका इव मन्रिणः ॥ ८३२ ॥

तद्वार्ताश्रवणेनार्वमुत्कषं मन्दिरात्ततः । धूतो विजयरशींंहोपि क्रुस्त्वन्यमनयद्रुहम् ॥ ८३२ ॥

आस्थानस्थस्य भूमतौरप्रेण स मिताुगः । नष्श्चीर्ददशे गच्छन्स्थिराः कस्य विभूतयः ॥ ८३३ ॥

तस्य वेस्म प्रविष्टस्य वहिर्विन्यस्य रक्षिणः । राज्ञो विजयसिंहस्तत्क्रुतं कार्यं न्यवेद्यपः ॥ ८३४ ॥

कारायां संस्तुतान्राजपार्स्वमनीय थाक्कुरन् । तत्सेन्येग्रस्थितेत्याक्षिद्भय विजयमल्लतः ॥ ८३५ ॥

सोप्यग्रजं प्राप्तराज्यं श्रुत्वा तत्सविधं ब्रजन् । निन्ये संमान्य तद्दतौः स्वामेव वसतिं क्षणात्‌ ॥ ८३६ ॥

तत्सैन्यं स्वान्तिकं प्राप्तमथ वीक्ष्य क्षमापतिः । आनिनाय तमभ्यर्ण क्षणमात्रेण नीतिवित्‌ ॥ ८३७ ॥

मह्यं प्राणाश्च राज्यं च त्वया दत्तमिति बुवन्‌ ।

सप्प्ऱाञ्जलिस्तमकरोत्छ्केशसाफल्यदायिनम्‌ ॥ ८३८ ॥ तस्य दैवाडुक्रल्येन नीण्य्यॅईवं खुभयुक्तया ।

तत्कालमेव तद्ाज्यराय्यायां समुपाविशत्‌ ॥ ८३९ ॥ कारागरृदान्तःसंबीतान्येव वासांसि धारयन्‌ । सिहासनेन शुशुभे श्रीसांनिध्यान्नवो नरुप ॥ ८४० ॥



१ तद्राज्यं इति स्यात्‌ । ३९