४ राजतरङ्गिणी
उत्तीर्णं महतः क्रुच्छाद्धषदेवमुपस्थितम् । दृष्ट्रा विजयमल्लोभुत्प्रहर्ष्रान्निष्क्रियः क्षणम् ॥ ८१९ ॥
ततो ववन्दे तत्पादौ स चोत्काम्यालिलिङ्ग तम् । तास्ताः कथास्तयोरासन्नुपकर्त्रुपकार्ययोहः ॥ ८२० ॥
व्यापादयेनमेवादौ हर्षोत्कषं ततो न्रु़पः । निष्कण्टकोसि भवितेत्याप्तस्योपांसु जल्पतः ॥ ८८१ ॥
ततो विजयमल्लेन नाद्रोहेणाद्दतं वचः ।ज्ञात्वेङितङ्ह्यो हर्सस्तत्तस्तु चकितः क्षणम् ॥ ८२२ ॥
युग्मम् ॥
स्वदेहमामिषीभूतं स भ्रात्रोः श्येनयोरिव । निष्प्रपश्चप्रतिमो ररक्चार्वगतश्चरन् ॥ ८२२ ॥
आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याद्रलतश्च मज्जनमयी शङ्का भवेद्धारिधो ।
भोक्तव्यस्य विधिः शुभस्य रमसात्स्वादुत्वनिष्पत्तये जन्तोः संतुनुते निराक्रुतभियो भीत्यन्तरोत्पदनम् ॥८४॥
तं हयभ्रमणव्याजाद्रक्षन्त्न् निजजीवितम् । ज्ञातवार्ता निज्जः केचित्पत्तयः पर्यवारयन् ॥ ८२५ ॥
साकं विजयमल्लेन ततः संमन्र्य स क्षणात् । चचाल विप्लबापयमाक्ष्यातुं तं महीभुजे ॥ ८२६ ॥
अग्रं तद्धेस्मनः प्राप्तं विनिर्यान्तं न्रुपात्मजात् । ततो विजयसिंहस्तं संप्रवेशान्यबारयत् ॥ ८२७ ॥
ऊचे च मरणात्तीणों मतुं विशासि किं पुनः । निष्प्रज्ञ गत्वोपविश व्यक्तशङ्क न्रुपासने ॥ ८२८ ॥ १ पक्षिप्रतिमः इट्युचितम् ।