पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमस्तरङ्ग । ३०३


द्वारमाक्रान्तमुत्कोधो बधायायमुपागतः । इति निध्यौय ते दारं दन्तुमेच्छल्लदायुधा ॥ ८०७ ॥

उद्धारिताररिपुटा दृष्ट्वा तस्योमिकां करे । तेनेव साकम् च्त्यन्तो हर्ष समुपतस्थिरे ॥ ८०८

पादन्यस्तोत्तमाङ्गिस्तैनिर्गच्छेत्यर्थितस्ततः अविभ्वसत्राजसूनुः क्षणमासीत्स चिन्तयन्‌ ॥ ८०९. ॥

तस्मिन्क्षणे दर्षदेवं हतं ज्ञात्वा रणे स्थितः । क्रुध्यन्विजयमल्लोभूदधिकोद्धिक्तपौरुषः ॥ ८१० ॥

तं दग्धुमुद्यतं राजधानिं जीवति तेनुजः । अभिधायेति रुरुधुः कथंचित्पार्थिबानुगाः ॥ ८११

प्रत्ययार्थं ततस्तस्य राज्ञा हष्रबधुद्रुतम् । गृहितभत्रुताङ्का सुगला प्रित्ष्यप्तान्तिकम्‌ ॥ ८१२

तां विरोक्यैव विरते वहिद्‌ाहान्नुपात्मजे । रजिा भयश्रतीकारं दषेत्यागादमन्यत ॥ ८१२

गत्वामास्याः स्वयं नोनप्रशस्तकल्शादयः । ` हषे निर्निंगडं कृत्वा कारागारात्ततोत्यजन्‌ ॥ ८१४ ॥

मन्नः स तेषां शोकेन वक्रात्छृतगतागतः । अन्त्यक्चषणे श्वास इव प्रससार बहिश्रन्‌ ॥ ८१५ ॥

हषैहः ्च्छद्ययमानस्तु पौराणां पुष्पवृष्िभिः । हयमारुह्य सामात्यो रणस्थं गपमासदत्‌ ॥ ८१६ ॥

अभिनन्याजुजो राजा तमूचे भ्रातरं रणात्‌ । निवा्यागम्यतां कमेः प्रा्तकारं ततो वयम्‌ ॥ ८१७ ॥

तथेति भस्थिते तसमस्त्यक्त्वा तत्स रणाजिरम्‌ । ाविशान्मन्निभिः सार्धं कों ेमादिसं्रयम्‌ ॥ ८१८ ॥