पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ राजतर्गणी

प्राणचारेण शकुनं निस्चैत्येति वदन्सत आचचक्षे शुभोद कः स्वोदन्तसदशीः कथाः ॥ ७९६ ॥ कालम् क्षेतुमुपन्यस्तशयुद्धिव्यक्तीभवद्र साम्‌ । तेभ्यश्च कथयामास हरिश्चन्द्राश्रयां कथाम्‌ ॥ ७९७ ॥ तद्रञ्जने स्वरक्षायां बाह्याबार्तग्गबेसषण । व्याप्रृतत्वं गभीरस्य न तस्य समलक्ष्यत ॥ ७९.८ ॥ अजरान्तरे तमुषिद्य मते जाते नवे नवे । राजधियश्च काल्याश्च शतशोभूद्रतागतम्‌ ॥ ७९९ ॥ उत्कर्षो भूमिपस्तस्य परित्यागं ह्यमन्यत । आदिदेशाुगांस्तांस्तान्भूरिशश्च भमापणे ॥ ८०० ॥ अभिक्ञानोर्मिकादानं वधादेशे तु नास्रत्‌ । तेनोक्ति वस्य दूतानामन्वतिष्ठन्त रक्षिणः ॥ ८०१ ॥ स तान्वन्ध्यश्रमान्वीक्ष्य स्मृत्वाभिक्ञान संविदम्‌ । सत्वात्मजं राजपुरं शूराख्यं व्यखजत्ततः ॥ ८०२ ॥ अभिज्ञानं वितरतस्तत्करे तस्य मुद्यतः । दैवयोगातक्षणे तस्मिन्रूभिकाव्यत्ययोभवत्‌ ॥ ८०३ ॥ यः पातार्थसुपार्जितोन्यशिरसस्तेनेब ससिन्धु्भुप्रभु- कृद्धक्षन्रधराधवः स्वरिरसः पातं वरेणान्वभूत्‌ । दिव्या स्वैव गदा श्रुतायुधनरपं हन्तावधीदाहवे यञ्चाणाय विगण्यते विधिवशात्तेनैव नाशो मवेत्‌ ॥ ८०६॥ तथा चेकस्य विस्म्रुत्या व्यत्ययेनापरस्य च । अभिज्ञानस्य स नृपो नाशं प्रत्युत लब्धवान्‌ ॥ ८०५ आभिजन्येन हषैस्य ते क्षणादेव रक्षिणः । प्रपेदिरे हितेषित्वसुत्कर्षाज्ञाविरोधिनः ॥ ८०६ ॥ १ अन्वतिष्ठन्न इत्युचितम्‌ ।