पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०१
सप्तमस्तरङ


स तु प्रत्येकमाहूय नामग्रहणपूर्वकम् ।
अजिग्रहत्तांस्ताम्बूलमप्युपावेशयत्पुरः ॥ ७८७ ॥
जहुस्ते कृतसत्कारास्ताम्बूलग्रहणक्षणे ।
ह्रीताः कराग्राच्छस्त्राणि प्रजिहीर्षां च मानसात् ॥ ७८८ ॥
धत्ते श्रियं सृजति कीर्तिमचं लुनीते
मित्रत्वमानयति हन्त विरोधिनोपि ।
यात्यध्वभिः प्रतिपदं सुमनोनुकूलै-
गौः कामधुकमिव नापहरत्यनर्थम् ॥ ७८९ ॥
राजपुत्रः स तानूचे किं ह्रीता इव तिष्ठथ ।
निर्दोषाः सर्वथा प्रेष्याः स्वाम्यादेशानुपालने ॥ ७९० ॥
विलम्ब्यतां तथाप्यत्र द्रष्टव्यं महदद्भुतम् ।
यथोदेष्यत्यवस्थानामन्यथात्वं क्षणे क्षणे ॥ ७९१ ॥
द्विपद्वीपिक्रव्यादुरगतुरगादिभ्रमकृतो
यथास्यां भिद्यन्ते दिवि किल त एवाम्बुदलवाः ।
तथा सौम्यरक्रमविकृतिभाजस्तनुभृतां
क्षणानां नानात्वाननु हृदि विकारोर्मय इमाः ॥ ७९२ ॥
क्षणानुवृत्तिं कुर्वाणास्तद्यथात्र स्थिता वयम् ।
तथा सन्तु भवन्तोपि कार्यान्तरदिदृक्षवः ॥ ७९३ ॥
अपि चैवंविधा एव वितन्वन्तो रसान्तरम् ।
आसन्नराज्यप्राप्तीनां राज्ञां स्युः प्राणसंशयाः ॥ ७९४ ॥
ग्रीष्मस्योष्मा व्रजति धनतां नूनमासन्नवृष्टे-
नैशं गाढीभवति तिमिरं संनिकृष्टप्रभातम् ।
जन्तोरेवं प्रसभविभवस्फारसंपत्प्रचारा-
निष्कामन्ती विपदुपचितोपद्रवोद्रेकमेति ॥ ७९५ ॥