पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी


 



एवं नागवरावाप्तश्रियस्तस्य द्विजन्मनः ।
महान्नरपुरे कालस्तैस्तैर्नित्योत्सवैर्ययौ ॥ २४४ ॥
भुजगेन्द्रतनूजापि तं पतिं पतिदेवता ।
अतोषयत्परार्ध्यश्रीः शीलाचारादिभिर्गणैः ॥ २४५ ॥
तस्यां कदाचित्धासौधाग्र्स्तितायां प्राङ्ग्नाद्वहिः।
आतपायोज्झितं वुभुजे विहरन्हयः ॥ २४६ ॥
तं वारयितुमाहुता भृत्या नासन्ग्रहे यदा ।
शिञ्जानमञ्जीरा सा तदावातरत्स्वयम्‌ ॥ २७७ ॥
एकरहस्तधृतावेगस्र्स्तशीर्षसुकान्तया ।
तया पाणिसरोजेन धावित्वा सोथ ताडितः ॥ २४८ ॥
भोज्यमुत्सृज्य यातस्य फणिस्त्रीस्पर्शतस्ततः ।
सौवर्णीं पाणिमुद्राङ्के तुरगस्योदपद्यत ॥ २४९ ॥
तसिन्काले नरो राजा चारैस्तां चारुलोचनाम्‌ ।
श्रुत्वा द्विजवधूं तस्थौ प्रागेवाङ्करितस्मरः ॥ २५० ॥
तस्य धावन्तमुन्मत्तमन्तःकरणवारणम्‌ ।
वखान्नियमितुं नासीदपवादभयाङ्कुशः ॥ २५१ ॥
तस्मिन्नुदृत्तरागाग्निविप्लनवे भूपतेः पुनः ।
उवाह हयदत्तान्तो दृप्तवातानुकारिताम्‌ ॥ २५२ ॥
चक्रे पर्यस्तमयांदः सरखाङ्कुकिरोभिना ।
स काञ्चनकराङ्केण शशङ्कनेव वारिधिः ॥ २५२ ॥
व्रीडानिगडनिर्मुक्तो दूतैराकृतशंसिभिः।
तामुपच्छन्दयन्सोथ सुन्दरीमुदवेजयत्‌ ॥ २५४ ॥
सर्वोपायैरसाध्यां च विप्रस्तत्पतिरप्यसौ ।
तेनायाच्यत लुव्धेन रागान्धानां कुतस्त्रपा ॥ २५५ ॥



१ मुद्राङे इत्युचितम्‌ । २ अल नियमितुं इति स्यात्‌ ।