पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

हर्षे बद्धे त्वयि गते कृतकृत्यो भवेन्नृपः ।
तत्तं निष्कृष्य काराया गमनं तव सांप्रतम् ॥ ७६३ ॥
इति तैः प्रेर्यमाणः स राजसूनुरुदायुधैः ।
विनिवृत्त्याकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ ७६४ ॥
श्रुत्वा चिकीर्षितं तस्य व्यावृत्तस्य तथाविधम् ।
सहायाः समपद्यन्त कतिचिड्डामरा अपि ॥ ७६५ ॥
अकरोन्मधुरावट्टो हयसेनापतिः सुतम् ।
राजसूनुर्यियासुर्य मध्यस्थाननुयात्रिकम् ॥ ७६६ ॥
नागाह्वयो द्रोहहीनो राजपक्षमसंत्यजन् ।
कैश्चित्सह हयारोहैः स पद्मपुरवर्त्मना ॥ ७६७ ॥
आगच्छन्नन्तिकं राशो दुर्निमित्तहृतत्वरः ।
न यावन्नगरं प्राप क्षिप्रकारी नृपात्मजः ॥ ७६८ ॥
शकुनैराहितोत्साहः शालाग्रोद्दीपिताग्निभिः ।
सैन्यैर्गृहान्दहंस्तावद्राजधानीमवेष्टयत् ॥ ७६९ ॥
चकलकम् ॥
२९९
समयाय विनिर्यातं त्यक्त्वोत्कर्षे महीभुजम् ।
तत्पक्षं जयराजोपि राजसूनुरशिश्रियत् ॥ ७७० ॥
हस्तस्थितौ राजपुत्रौ तस्याचिन्तयतां गतिम् ।
नवौ कवी व्यवहृतिं सिद्धवाचः कवेरिव ॥ ७७१ ॥
हर्षदेवे परित्यक्ते यास्याम इति वादिनः ।
स हस्तिमहिषादीनां शालाः सैन्यैरदाहयत् ॥ ७७२ ॥
त्यागप्रलयजीमूतो हर्षदेवोभिषिच्यताम् ।
लुब्धः खशो वणिक्प्रायो राज्यादेव निवार्यताम् ॥ ७७३ ॥
एवं वदन्तः सन्तोपि हर्षमेत्य पुरौकसः ।
पुष्पैः प्राच्छादयन्बद्धं तमोरिविवरार्पितैः ॥ ७७४ ॥