पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ राजतरङ्गिणी

तथाप्यस्मिन्यथाशक्ति यतिष्ये त्वद्विमोक्षणे ।
त्वया तु सावधानेन रक्षणीयं स्वजीवितम् ॥ ७५२ ॥
तं पार्श्व हर्षदेवस्य संदिश्येति व्यसर्जयत् ।
उपायांश्चिन्तयन्नासीत्तस्य कार्यस्य सिद्धये ॥ ७५३ ॥
उत्कर्षः प्राप्तराज्यस्तु दैवतैरिव मोहितः ।
नादधे किंचिदारम्भं व्यवस्थाग्रथनक्षमम् ॥ ७५४ ॥
समर्पिताधिकारोपि कंदर्पादीन्सं मत्रिणः ।
राज्यकृत्यं न पप्रच्छ विधे स च न स्वयम् ॥ ७५५ ॥
परिमातुं परीमाणं कोशसंचयवीक्षणे ।
परं क्षमापतेस्तस्य दिनकृत्यमजायत ॥ ७५६ ॥
कर्मणा निर्व्ययेनास्य चिन्त्यमानस्य येन वा ।
सुदीर्घदर्शी लोकोभूत्तेन लुब्धत्वंनिश्चयी ॥ ७५७ ॥
सा तस्य लुब्धताख्यातिः समुद्गान्नप्रदायिनः ।
भूभर्तुः पितृपत्नीभिः स्वैरिणीभिः प्रवर्धिता ॥ ७५८ ॥
स श्रोत्रिय इवोत्कम्पी व्यवहारमिताशयः ।
महाहृदयभोग्यानां प्रजानां नाभवत्प्रियः ॥ ७५९ ॥
ततो नियमितां वृत्तिं तस्माल्लुब्धादनानुवन् ।
कुप्यन्विजयमल्लोभूद्देशान्गन्तुं कृतोद्यमः ॥ ७६० ॥
स्वं रक्षितुं स मध्यस्थाननुव्रज्याकृतेखिलान् ।
प्रार्थयामास तेनाँपि सज्जास्तमनुवत्रजुः ॥ ७६१ ॥
लवणोत्से निशामेकां पुरान्निर्गत्य तस्थुषः ।
मध्यस्थदेव्यास्तस्यैव योधाः पक्षमशिश्रियन् ॥ ७६२ ॥

१ सुमन्त्रिणः इति स्यात् । २ देशाद्गन्तुं इत्युचितम् । ३ ते चापि इति स्यात् । ४ देश्या: इति स्यात् ।