पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ राजतरङ्गिणी

उत्कर्षस्याभिषेकाय व्यग्रेष्वखिलमत्रिषु ।
अन्तेष्टिमकरोद्वाज्ञः कृतज्ञो वामनः परम् ॥ ७२९ ॥
घोषोभिषेकतूर्याणामेकतो गीतमङ्गलः ।
साक्रन्द: प्रेततूर्याणां नादोन्यत्र समुद्ययौ ॥ ७३० ॥
जातः पद्मश्रियो देव्याः पुत्रः कलशभूभुजा ।
ततो विजयमल्लाख्यो भ्रातुर्वैमत्यमादधे ॥ ७३१ ॥
यददाद्धर्षदेवस्य पिता प्रत्यहवेतनम् ।
प्रतिशुश्राव तस्मै स तदेवोत्कर्षभूपतिः ॥ ७३२ ॥
आश्वासाय च मध्यस्थान्ददौ सामन्तमन्त्रिणः ।
कय्यात्मजस्य चक्रे च जयराजस्य वेतनम् ॥ ७३३ ॥
अन्विष्यन्ति रुदत्य एव तरला गत्यन्तरं योषितो
योगक्षेमकथां चितान्तिकगता एवात्मजाः कुर्वते ।
अन्येषां शतशोवसानसमये चर्चा विचार्येदृशीं
स्त्रीपुत्रादिकृते कुकर्मभिरही संचिन्वतेथे जडाः ॥ ७३४ ॥
प्रविवेश ततः श्रीमान्नगरं नृपतिर्नवः ।
न तु हर्षोदयाकाङ्क्ष हृदयं नगरौकसाम् ॥ ७३५ ॥
तद्राज्यलाभदिवसो जनस्याभोगदृषितः ।
सन्नपि प्रत्यभान्नैव सरोगार्तेरिवोत्सवः ॥ ७३६ ॥
हर्षदेवस्तु पितरि प्रयाते मर्तुमातुरे ।
नववद्धश्चतुःस्तम्भे न तस्मिन्नहि भुक्तवान् ॥ ७३७ ॥
सार्थभ्रष्टमिवाध्वन्यमन्यस्मिन्नहि ठक्कुराः ।
ते शोकमूकं संप्रार्थ्य कथंचित्तमभोजयन् ॥ ७३८ ॥
राज्यं दातुं निजे देशे चक्रुश्चास्य प्रतिश्रवम् ।
राज्यद्वयं नायमर्हत्येक एवेति वादिनः ॥ ७३९ ॥

१ अन्त्येष्टि इति स्यात् ।