पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ राजतरङ्गिणी

स नाट्यमण्डपात्तेन निष्कृष्टः क्षामविग्रहः ।
निवेशितश्चतुःस्तम्भे बद्धा बान्धववर्जितः ॥ ७०७ ॥
अथोजिगमिषून्प्राणान्निःसामर्थ्यो विदन्नृपः ।
मुमूर्षुरभवत्तीर्थप्रस्थानाय कृतत्वरः ॥ ७०८ ॥
स जानन्दैवतक्रोधं ताम्रस्वामिविपाटनात् ।
इयेष शरणं कर्तुं मार्ताण्डं प्राणलब्धये ॥ ७०९ ॥
संत्यज्य विजयक्षेत्रमत एवापवर्गदम् ।
महीश्वरोपि प्रययौ तत्र त्रासवशंवदः ॥ ७१० ॥
अधीकारप्रात्या तृणमिव विदन्विश्वमखिलं
नियोगी जातार्तिर्नमति गृहदासीरपि रुदन् ।
नदन्मूख ज्ञानी बहुदुरुपदेशोधिगमतः
करोति प्राणान्ते शिशुरिव च किं किं न विगुणम् ॥७११॥
तादृश्या कृपणप्रायसेव्यया क्लैब्यसंविदा |
गुरूपदेशाहंकारस्तस्य हास्यत्वमाययौ ॥ ७१२ ॥
शुक्लायां मार्गशीर्षस्य तृतीयस्यां निशामुखे ।
तलांदेवाश्रितो युग्यं भूभृन्मर्तु विनिर्ययौ ॥ ७१३ ॥
स भेरीतूर्यनिर्घोषैर्जनाकन्दं तिरोधत् ।
सामात्यान्तःपुरो नौभिः प्रतस्थे जलवर्त्मना ॥ ७१४ ॥
यामशेषे दिनेन्यस्मिन्प्राप्तस्य चरणान्तिके ।
मार्ताण्डस्य स्वजीवात्यै सौवर्णी प्रतिमां व्यधात् ॥७१५॥
भृत्यैरगणिताशस्य दिदृक्षोर्ज्येष्ठमात्मजम् ।
औत्सुक्येनारतिस्तस्य व्यथितस्याधिकाभवत् ॥ ७१६ ॥
बहिर्हर्षकृतं गीतं गायनानां स गायताम् ।
विवृतद्वारविवरः शृणोति स्म विनिःश्वसन् ॥ ७१७ ॥

१ माहेश्वरोपि इति स्यात् । २ तल्पादेव इति स्यात् ।