पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः । २९३

उत्पाट्य ताम्रस्वाम्याख्यं पूर्व ताम्रमयं रविम् ।
स रीतिप्रतिमाः स्वैरं विहारेभ्योप्यपाहरत् ॥ ६९६ ॥
धनानि निरपत्यानामाहर्तुं व्यवसायिना ।
न्यवार्यतार्यमर्यादा क्रौर्याक्रान्तेन भूभुजा ॥ ६९७ ॥
ततोभिशापसंतापव्यञ्जकेनाञ्जसाभवत् ।
· अतिसंभोगजातेन धातुक्षैण्येन सोर्दितः ॥ ६९८ ॥
कुम्भप्रतिष्ठासंभारं चिकीर्षोर्हरमन्दिरे ।
तस्यापतन्महाकालकुम्भे नासापुटादसृक् ॥ ६९९ ॥
आकस्मिकं दुर्निमित्तं तत्प्रतीकारसंविदा ।
न मनागप्यगाच्छान्ति प्रवृद्धिं प्रत्युताययौ ॥ ७०० ॥
अस्रुस्रुत्यनुबन्धेन तेन ग्लपितसौष्ठवः ।
शनैः शय्याप्रणयितामन्तः स प्रत्यपद्यत ॥ ७० ॥
बलमांसकृतक्षैण्यमग्निमान्द्याद्युपद्रवैः ।
कलाशेषेण शशिना तद्वपुः साम्यमाययौ ॥ ७०२ ॥
राज्यं स दित्सुर्हर्षाय दृष्ट्रामात्यान्पराड्युखान् ।
ततोभिषेकमौत्कर्षमानिन्ये लोहराचलात् ॥ ७०३ ॥
उच्चावचास्तेन सर्वे संविभक्ता मुमूर्षुणा ।
परमीयविधेयेन न शुद्धान्तवधूजनः ॥ ७०४ ।।
कृत्वा धनार्पणं कुर्या देशादस्य प्रवासनम् ।
इत्युक्त्वा हर्षमानेतुं तेनाप्रार्थ्यन्त मत्रिणः ॥ ७०५ ॥
ते तु गोतृन्निवार्या द्यांष्ठकुरालोहराश्रितान् ।
विन्यस्य रक्षिभावे तमुत्कर्षाय न्यवेदयन् ॥ ७०६ ॥

● १ अस्र इत्युचितः पाठः | २ ततोभिषेक्तमुत्कर्ष इत्युचितः पाठः | ३ तेन प्रार्थ्य- न्त इत्युचितम् ।