पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१ सप्तमस्तरङ्गः ।

ते निर्याताः सूर्यमतीगौरीशाश्रयिणो गृहात् ।
सदाशिवान्तिकं प्रापुर्नन्तो युधि विरोधिनः ॥ ६७३ ॥
रक्ष्यमाणोपि भूभर्तुर्गिरा ज्ञातेयशालिनः ।
राजशातिर्हतस्तेषु प्रथमं सहजाभिधः ॥ ६७४ ॥
द्विजस्तिव्याभिधो वीरः पण्डितः शौर्यमण्डितः ।
रामदेवश्च केशी च कर्णाटोरिभदैर्हतः ॥ ६७५ ॥
केचित्त्यजन्तः शस्त्राणि स्वं घ्नन्तः केपि च स्वयम् ।
लेभिरे बधबन्धादि पापाः कापुरुषोचितम् ॥ ६७६ ॥
सितषष्ठ्यां सहस्यस्य चतुःषष्टे स वत्सरे ।
वैरं नीत्वा पितापुत्रौ विप्लवः कारितो विटैः ६७७ ॥
हठत्यागासक्तिः प्रिययुवतिसंप्रेरणवचः
खलासङ्गः पूर्वप्रणयपरिहारो जनयितुः ।
अमात्येन भ्रात्रा सममपरमात्राथ कलहः
कुमाराणां बुद्धिं पितरि विपरीतां प्रतनुते ॥ ६७८ ॥
एवं स खलसंगत्या कुमारो लब्धलाघवः ।
बन्धं कारागृहे प्रापदसुखानि सुखोचितः ॥ ६७९ ॥
राशी भुवनमत्यस्मिन्बद्धे माध्यस्थसंविदि ।
स्थापिता मानिनी कण्ठच्छेदं कृत्वा जहावसून् ॥ ६८० ॥
रक्षिणो मन्त्रिणामाप्तांस्तस्य विन्यस्य भूपतिः ।
प्राहिणोदुचितान्भोगान्सुतस्नेहाद्दिने दिने ॥ ६८१ ॥
चक्रिकायामशक्तोयमिति संचिन्त्य भूभुजा ।
भृत्यः प्रयागनामास्य निजः पार्थ्यान्न वारितः ॥ ६८२ ॥
नोनको हर्षमुद्दिश्य स्वेनान्यैश्च महीभुजम् ।
जीवितं लोचने वास्य कृष्येतामित्यभाषत ॥ ६८३ ॥

१ बद्धः इत्युचितम् ।