पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० राजतरङ्गिणी

तदेतस्मिन्समासने मरणेव्यभिचारिणि ।
यदर्थं गृह्यते शस्त्रं स मानः पाल्यतां त्वया ॥ ६६२ ॥
कृतश्रुतः ख्यातयशा युवा सुक्षत्रियो भवान् ।
तदाहवविलम्वेन कार्य किमिव पश्यसि ॥ ६६३ ॥
एतेषु सुसहायेषु मयि चाग्रेसरेधुना ।
विपत्तिर्विजयो वापि प्रतापिस्तव शोभते ॥ ६६४ ॥
उत्तिष्ट नखकेशादियोजनं कारय द्रुतम् ।
वीरपट्टं बधानापि स्वःस्त्रीपरिणयत्रजम् ॥ ६६५ ॥
इत्युक्त्वा क्षुरकर्मार्थ राजपुत्रं सनापितम् ।
प्रावेशयत्पूज्यमानस्तीक्ष्णैराभ्यन्तरं गृहम् ॥ ६६६ ॥
न्यस्तासिधेनुर्हर्षेण दत्तझम्पः क्षणात्स्वयम् ।
पश्चात्प्रविश्य तद्वेश्म चक्रे सुनिहितार्गलम् ॥ ६६७ ॥
ततः स राजस्थानीयं तमाराद्ब्रवीद्वचः ।
रक्षितो राजपुत्रोयं क्रियतां स्वोचितं त्वया ॥ ६६८ ॥
भूतग्रहादिभवमोषधिभिर्विरोधि-
जातं बलैः प्रहरणप्रभवं तनुत्रैः ।
निर्वाप्यते प्रतिभयं पृथिवीपतीनां
सार्वत्रिकं तु रभसाद्भुवि बुद्धिवृद्धैः ॥ ६६९ ॥
नदन्तस्तुमुलं योधास्ततो राजसुतास्पदे ।
आरोदुमाययुर्वग्रहर्म्यादि प्रविवेशवः ॥ ६७० ॥
तीक्ष्णा दृढद्वारगृहस्थितं त्यक्त्वा नृपात्मजम् ।
यावन्निर्गन्तुमिच्छन्ति हन्यमांना युयुत्सवः ॥ ६७१ ॥
द्वित्राः प्रसङ्गसांनिध्यान्मध्यपातं समाश्रिताः ।
तावद्विनिर्ययुवरा निहा अभिमानिनः ॥ ६७२ ॥

१ प्रविविक्षवः इत्युचितम् । 1