पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

उपाङ्गगीतव्यसनं नर्तकीसंग्रहादरः ।
देशान्तरोचितं राज्ञा तेनैवेह प्रवर्तितम् ॥ ६०६ ॥
ततो जयवनोपान्ते निरन्तरमहागृहम् ।
स्वनामा पुरं कर्तुं प्रावर्तत विशांपतिः ॥ ६०७ ॥
मठाग्रहारप्रासाद्महागृहपरम्पराः |
सतोयोपवनास्तत्र ययुः सिद्धिं सहस्रधा ॥ ६०८ ॥
अत्रान्तरे राजसूनुर्हर्पः सोत्कर्षपौरुषः ।
गुणैलेंभे प्रकाशत्वमन्यभूपालदुर्लभैः ॥ ६०९ ॥
सोशेपदेशभाषाज्ञः सर्वभापासु सत्कविः ।
कृत्स्नविद्यानिधिः प्राप ख्याति देशान्तरेष्वपि ॥ ६१० ॥
लुब्धेन पित्रा संत्यक्ता जना नानादिगागताः ।
गुणशौर्योज्वलास्तेन गृहीताः कृतवेतनाः ॥ ६११ ॥
अपर्याप्ते पितृकृते वेतने व्ययशालिनः ।
एकाहान्तरितं तस्य भोजनं त्यागिनोभवत् ॥ ६१२ ॥
पितरं गायन इव व्यक्तं गीतैः स रञ्जयन् ।
अर्तव्यभरणं चक्रे तहत्तैः पारितोषकैः ॥ ६१३ ॥
उद्गायति पुरस्तस्मिन्कदाचिदथ पार्थिवः |
सभ्येषु प्रीयमाणेषु शौचायोत्थाय निर्ययौ ॥ ६१४ ॥
तेन प्रसङ्गभङ्गेन जाततेजोवधः सुधीः ।
क्षुभ्यन्वैलक्ष्यकोपाभ्यां कुमारः क्षितिमैक्षत ॥ ६१५ ॥
प्रभुर्वीतक्षान्तिः सुहृदतिशठः स्त्री परुषवा-
क्सुतो गर्वोन्नद्धः परिजन उदात्तप्रतिवचाः ।
इयान्सोढुं शक्यो ननु हृदयदाही परिकरो
न तु श्रोतावशालुलितनयनान्तं परिभवन् ॥ ६१६ ॥

२८५