पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
सप्तमस्तरङगः


गुङगात्मजः स मल्लोथ तेन द्वारपतिः कृतः ।
राज्ञां मौोलिमणिस्थाने स्वप्रतापमरोपयत्‌ ॥ ५८४ ॥
युग्मम्||
 शौर्यं निष्परिवारस्य पार्थस्योत्तरगौग्रहे ।
उरशासंप्रवेशो वा श्रुतं मल्लस्य मानिनः ॥ ५८५ ॥
पञ्चाशैस्तुरगैर्यत्स कृष्णां तीर्त्वा व्यपाहरत्‌ ।
राज्यं वाजिव्रजैः सार्धामभयाख्यस्य भूभुजः ॥ ५८६ ॥
एवं वशीकृतभवो भूपतेर्नयवेदिनः
सममेवाष्ट भूपालास्त्रिषप्टेब्देविशन्पुरम् ॥ ५८७ ॥
कीर्तिन्यर्ध्वपुरधीशश्चाम्पेयो भूभृदासटः ।
तुक्कात्मजस्तु कलशो वल्लापुरनरेश्वेरः ॥ ५८८ ॥
राजा संग्रामपालाख्यः स च राजपुरीपतिः ।
उत्कर्षो लोहरोर्वीभृदौर्वशो मुङगजो नृपः ॥ ५८९ ॥
गाम्भीरसीहः कान्देशः काष्टवाटधराधिपः ।
श्रीमानुत्तमराजोपि राजानमुपतस्थिरे ॥ ५९० ॥
तिलकम्‌ ॥
राजलोकः प्रवृध्दोपि घने जनपदेभवत्‌ ।
दुर्लक्ष्यो वार्पिकसरित्पूरो वारिनिधाविव ॥ ५९१ ॥
तस्मिन्क्षणे शिलीभूतवितस्तासलिले नृपैः ।
शीतक्षणेप्यसंक्षीणं सुखं तैरन्वभूयत ॥ ५९२ ॥
मनसापि हि भूपाला यत्ते किंचिदचिन्तयन्‌ ।
प्राप्तमेव पुरोपश्यन्वामनेन तदाहृतम् ॥ ५९३ ॥
कौशलं मन्त्रिणस्तस्य रराजेतरदुर्लभम्।
निमित्तं तद्‌संभ्रान्तो नित्यवद्योत्यवाहृयत् ॥ ५९४ ॥