पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
रजतरङगिणी


मन्त्रिणो राजकलशापत्यान्यत्यन्तरङगताम् ।
लेभिरे क्ष्माभुजः पार्श्वे प्रशस्तकलशदयः ॥ ५७
 सुताः स्वाच्छन्द्यविवशाश्चौरः संध्यादिसंश्रयाः ।
युक्त्या निदधिरे राज्ञा निबद्धस्वाधिकारिणः ॥ ५७३ ॥
पुनर्मदनपालेन क्रान्ते राजपुरीपतौ ।
साहायकाय व्यसजत्सेनान्यं बप्पटं नृपः ॥ ५७४ ॥
प्रतापैर्भुपतेस्तेन भत्यांशेनापि निर्जितः ।
 बध्द्वा मदनपालोपि कश्मीरान्संप्रवेशितः ॥ ५७५ ॥
भ्राता वराहदेवस्य कंदर्पाख्यो महीभुजा ।
कृतो द्वाराधिपो वीरो विदधे डामरक्षयम्‌ ॥ ५७द ॥
वभूव जिन्दुराजात्स शिक्षितो नयविक्रमौ ।
भूम्यनन्तरसामन्तमुकटस्पृष्टशासनः ॥ ५९७७ ॥
स राजपुर्यादिजयी द्वारं परमकोपनः ।
क्षणे क्षणेत्यजद्राज्ञा प्रसाद्य ग्राहितः स्वयम्‌ ॥ ५७८ ॥
मदनः क्षितिपालेन प्रापितः कम्पनेशाताम् ।
लब्धप्रकर्षान्वोपादीन्डामरान्बहुशोवधीत् ॥ ५७९ ॥
सेवावशीकृतः श्येनपालं स नगराधिपम्‌ ।
चक्रे विजयसिंहाख्यं हतारोषमलिम्लुचम्॥ ५८० ॥
कंदर्पोदयसिंहाद्यैः प्रहिते लोहरेसकृत् ।
राजा भुवनराजस्य दूरं निःसारणं व्यधात्‌ ॥ ५८१ ॥
कीर्तिराजस्य तनयां स च नीलपुरप्रभो: ।
लब्ध्वा भुवनमत्याख्यां रिपोरिछन्नामयोभवत्‌ ॥ ५८२ ॥
कार्यप्रतिग्रहे कर्तुं प्रवृत्तिं ग्रहितोभवत् ।
हृत्वा विजयसिंहाद्यो नृपेण नगरेशताम्‌ ॥ ५८३ ॥

१प्रह्रितैः इत्युचितः पाठः|