पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० राजतरङ्गिणी

प्राप्तः कलुपतां राजा प्रयातः स्वगृहांस्ततः ।
याचितो गमनानुज्ञां विजेनेङ्गितवेदिना ॥ ५४८ ॥
निषेधन्निव दाक्षिण्यलेशान्निर्बन्धकारिणः ।
तस्यानुज्ञां ददौ गन्तुं सान्तस्तोषो महीपतिः ॥ ५४९ ॥
लब्धादेशो गृहान्गत्वा सर्वोपकरणैः समम् ।
प्रस्थाप्य सोग्रतो भ्रातॄनाप्रष्टुं नृपतिं ययौ ॥ ५५० ॥
राजधर्मगभीरत्वक्रूरयोः स्वामिभृत्ययोः ।
काचिदेव क्षणे तस्मिंश्चेष्टाभूदद्भुतावहा ॥ ५५१ ॥
न यत्प्रभुः प्रियं भृत्यं गमनात्स न्यवर्तयत् ।
उपालेभे समन्युश्च न यद्भृत्यः प्रियं प्रभुम् ॥ ५५२ ॥
सहोत्थितेन कतिचित्पदानि सह भूभुजा ।
चिरं कृत्वा कथां नीचैर्हसन्विजो विनिर्ययौ ॥ ५५३ ॥
जिन्दुराजं हलधरो मुमूर्षुर्दूपयन्यथा ।
तथा विजं जयानन्दः स व्यवारोपयत्पदात् ५५४ ॥
तल्लक्ष्मीमात्रशेषां क्ष्मां कृत्वा गच्छन्विधीयताम् ।
हृतार्थी विज इत्युक्ति नाग्रहीन्मत्रिणां नृपः ॥ ५५५ ॥
निवर्तयिष्यति क्षमाभृन्नियतं गमनामुम् ।
इत्याशयान्वगाद्विजं राजवर्ज जनोखिलः ॥ ५५६ ॥
आस्कन्दं शङ्कमानोस्थाद्विजावाजा बलोर्जितात् ।
तृणस्पन्देपि चकितो निर्निद्रः पञ्च यामिनीः ॥ ५५७ ॥
तस्मिञ्शूरपुराद्याते निवृत्तेष्वनुगन्तृषु ।
निवृत्तशङ्कस्तां शङ्कां प्रादुश्चक्रे स मन्त्रिणाम् ॥ ५५८ ॥
ते तदाकर्ण्य यं मन्त्रं विजार्थहरणेब्रुवन् ।
तस्याविधाने भूभर्तुरमन्यन्त नयज्ञताम् ॥ ५५९ ॥