पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७९ सप्तमस्तरङ्गः ।

कृतप्रसादो नृपतिः साहायककृते ददौ ।
तयोः पश्चाजयानन्दं शूरैर्विजादिभिः समम् ॥ ५३६ ॥
तत्र विद्रावितामित्रः संस्फूर्जत्क्रान्तमण्डलः ॥
संग्रामपालामात्यानां कार्यान्तेशक्यतां ययौ ॥ ५३७ ॥
काङ्क्षन्तो गमनं तस्य दत्त्वा तास्ता विभीषिकाः ।
ते त्रासमैच्छन्नाधातुं स वीरो न त्वकम्पत ॥ ५३८ ॥
मतिं राजपुरीयाणामसावेतामदादिति ।
शङ्कमानेन तेनाथ विजे मन्युरुपाहृतः ॥ ५३९ ॥
तैस्तत्र दत्तद्रविणैः प्रार्थितोथ महामतिः ।
रक्षापदेशात्स्वं सैन्यं स्थापयित्वा न्यवर्तत ॥ ५४० ॥
एवं राजपुरीं तस्मिन्स्वीकृत्यान्तिकमागते ।
तुतोष कार्यमर्मज्ञः प्राज्ञः कलशभूपतिः ॥ ५४१ ॥
क्रमाद्राजायमानेषु विजादिष्वथ पस्पृशे ।
आमयेन जयानन्दो दैवात्प्रमयहेतुना ॥ ५४२ ॥
स्वास्थ्यवार्तोपलम्भाय भूपति गृहमागतम् ।
वाच्यमस्ति रहः किंचिदित्यूचे स कथान्तरे ॥ ५४३ ॥
निर्यातेष्वथ सर्वेषु किंचिन्नैवाब्रवीद्यदा |
तदा ताम्बूलतित्यक्षाव्याजाद्विज्जो विनिर्ययौ ॥ ५४४ ॥
आप्तेनोक्तोपि निर्गच्छन्कि प्रयासीति भूभुजा ।
मन्त्रिणा चैत्य स प्राज्ञो बहिरेव व्यलम्बत ॥ ५४५ ॥
जयानन्दोभ्यधाद्भूपमुक्त्वा राजपुरीकथाम् ।
व्यक्तं नास्त्येव ते राज्यं विजे वृद्धिमुपागते ॥ ९४६ ॥
आदीयमानाद्विजेन कार्येभ्यो वेतनापि ।
दर्शयामास गणनां बहुमूल्यां महीभुजे ॥ ५४७ ॥