पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left२७६
right


विस्तार्येति कदर्यतामहिरवत्यन्यस्य हेतोर्निधि
न्नान्यः कोपि परं परोपकृतिपु भोढोस्ति द्युव्धं विना॥५०२॥
अन्यैश्च वहुभिमार्गैनद्यः सिन्धुमिवाविशन् ।
नानाथसंपदस्तास्ता भाग्यभाजं महीभुजम्‌ ॥ ५०३ ॥
अथौ भाग्योदये जन्तुं विशन्ति रातशः स्वयम्‌ ।
दिग्भ्योभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥ ५०४ ॥
स्रोतांसि प्रव्त्मेलय वसुधां मूटेषु पुप्णन्त्यधो
व्योम्रोम्भः पतति त्यजन्ति हरितो वारि प्रणालीमुखैः ।
इत्थं शुष्कसरः पयोदसमये संपूयैते स्वतो
भाग्यानामुदये विशन्ति दातशो द्वेन कैः संपदः ॥५०५॥
जनरक्चषणदाक्षिण्ये ततः पितुरिवान्वहम्‌ ।
कुशला कलशस्यासीत्प्रजापुण्योदयेर्मतिः ॥ ५०६ ॥
स्वयं बणिगिवाथौनां गणनाङुरालोपि सः ।
विवेक्ता सत्पथत्यागे सुक्तहस्तः सदाभवत्‌ ॥ ५०७ ॥
उपस्थितौ भाविनो च पश्यन्नायव्ययो स्वयम्‌ ।
अन्तिकान्नात्यजद्भुर्जखटिकादि नियो गिवत्‌ ॥ ५०८ ॥
तस्य स्वरूपमूल्येन रत्नादि क्रीणतः स्वयम्‌ ।
नाराकन्वञ्चनां कतुं केपि विक्रयकारिणः ॥ ५०९ ॥
त्रिवर्ग सेवमानः स विभज्य समयं सुखी ।
मध्याहादू्वमभवददश्यः सर्कायिर्णम् ॥ ५२० ॥
तस्य स्वेपाम् परेषां च कृत्यमन्विप्यतश्चरेः ।
अज्ञातः स्वप्नवृटत्तन्तः प्रजानामभ्रवद्यदि ॥ ५९११ 1॥
स्ववेश्मेव गृहस्थस्य ध्यायतश्चास्य मण्डलम्‌ ।
जनो जनपदे जातु न कश्चिदैन्यमस्पृरात्‌ ॥ ५९२ ॥