पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
२७५
सप्तमस्तरमंगः


नृपते पुत्रमानेतुं विशतो विजयेश्वरम् ।
दृष्टिः प्लुष्टैर्गृहैर्दग्घा श्रुतिश्च जनगर्हया ||४९१||
स पीतकोशः संगृह्य तनयं प्राविशत्पुरम् ।
कोशं चास्थापयन्मुद्रां दत्वा तदभिधांकिताम्॥ ६९२ ॥
अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत ।
दारिद्यच्छेदिनी धर्म्या धनवृद्धिश्च सर्वतः ॥ ४९२ ॥
तनयो नयनाख्यस्य कल्यः सेल्यपुरौकसः ।
कुटुम्बिनो जय्यकाख्यः कमाडुमरतामगात्‌ ॥ ४९४ ॥
स्थूलोत्पत्तिः स दिग्देशाविकीतान्नो वणिज्यया ।
संभृतार्थ शनैर्लुब्धो धनेशास्पर्धितां दधे ॥ ४९५ ॥
सार्धं कोशं खनित्वा स नित्यं दीन्नाररारिभिः।
पूरितायाः क्षितेः पृष्ठे बहन्व्रीहीनवापयत्‌ ॥ ४९६ ॥
दीन्नारम्यसनं भृत्यै कारयित्वा पतिक्षपम्‌ ।
बहवो भेदभीतेन तेन गूढं निपातिताः ॥ 2९७ ॥
स भांगिलं लब्धुमिच्छन्वलेकस्मात्पलायिते ।
द्राक्षालतानिरुद्धाश्वो हतः केनापि पत्तिना ॥ ४९८ ॥
तदीयेनोपलब्धेन धनेन वशुधातलात्‌ ।
पर्याप्तेनात्यजद्राजा यावदायुर्दरिद्रताम्‌ ॥ ४९९. ॥
समृत्सु क्षाल्यमानेषु तदीन्नारेष्वहर्निराम्‌ ।
कलषाम्भा बहून्मासान्वितस्ता समपद्यत ॥ ५०० ॥
दानोपभोगरदिताः काले क्लेशेन भूयसा ।
अन्यार्थमर्थात्रक्षन्ति चित्रं लुब्धा महारयाः ॥ ५०१ ॥
प्राणान्धारयते निपीय मरूतः शेते तमोन्धे विले
संभोगे परदत्तमिच्छति पटं नग्नस्त्रपाशान्तये ।