पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ राजतरंगिणी


साक्रन्दैर्न चटत्कारी दुःखोत्तत्पैर्न चोष्मलः ।
परमालेख्यलिखित इव जज्ञे शिखी जनैः ॥ ४८० ॥
गङ्गाधरष्टक्किवुद्धो युम्यवाहश्च दण्डकः ।
तावुद्दा नोनिका वल्गा चेति दास्यस्तदान्वयुः ॥ ४८१ ॥
बप्पटोद्भटयोः कुल्यौ सोनटक्क्षौमटावुभौ ।
भूपालवल्लभावास्तां वैराग्याद्विजयेश्वरे ॥ ४८२ ॥
भावा यत्र निसर्गभंगुरतरास्तिष्ठन्ति नैते चिरं
चेतःकाचघटरस्य तस्य घटते दीर्घोयमेको गुणः ।
यत्तस्मिन्निहितप्ररूढि न गरुत्यायाति न म्लानतां
धत्ते नापचयं चमत्कृतिवचोगीर्वाणगंगापयः ॥ ४८२ ॥
एकपष्तिमतिक्रम्य वपोन्भूपतिरायुषः ।
सपत्निकः पुरारातिगौरीसायुज्यमासदत्‌ ॥ ४८४ ॥
अथास्थीनि समादाय चतुर्थे दिवसे तयोः ।
पुत्रास्तन्वंगराजस्य सर्वे गङ्गां प्रतस्थिरे ॥ ४८५ ॥
पैतामहेन कोशेन परिवारेण चान्वितः ।
पित्रा विरोधं जग्राह हर्षस्तु विजयेश्वरे ॥ ४८६ ॥
आद्ये पिता पुत्रवरे पिता श्रीविजयेश्वरे ।
तस्मिन्पुत्रस्तु तत्रासीत्पिता तु नगरान्तिके ॥ ४८७ ॥
ततोतिव्ययिनं पुत्रं दरिद्रो नीतिमान्पिता ।
अभ्यर्थ्यानर्थभीतश्च संधि दूतैरयाचत ॥ ४८८ ॥
स तैरसकृदायातैरुत्सिक्तो युक्तवादिभिः ।
राजपुत्रः समं पित्रा संधि निन्ये कथंचन ॥ ४८९. ॥
रक्षां पैतामहे कोशो शरीरे चात्मजन्मने ।
प्रतिशुश्राव "जनकः कृतप्रत्यहवेतनः ॥ ७९.० ॥




</poem>}}१ वररे इ्युचितः पाठः । २ जन्मनः इ्युचितः पाठः ।