पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left
right=राजतरंगिनणी२७३

सत्तमस्तरङ्धः । २७२

दुस्त्यजात्सुतवात्सल्याद्यद्रा केनापि हेतुना ।
सा वभूव क्षणे तस्मिस्तनयाखोकनोत्खुका ॥ ४६८ ॥

जानन्ती पवनोद्धूतं रजः सेनासमुत्थितम्‌ ।
चकितोत्कण्ठिता साभूत्कलशागमनाशया ॥ ४६९. ॥

तस्मिन्क्क्षणे जनाः केचिद्‌ायाता नगराध्वना ।
अङ्ग कि कलाः प्राप्त इति प्ृष्रास्तया स्वयम्‌ ॥ ४७० ॥

स तु पुत्रः क्षणे तस्मिन्यियासुमार्तुरन्तिकम्।
दत्वा विभीपिकास्तास्ता निरुद्धो दैधकारिभिः ॥ ४७१ ॥

ततो गृहीतनैराश्या राज्ञी पुत्रावलोकने ।
सा प्रार्थयित्वा वैतस्तं वारि श्लओक ४७२ ॥

वैतस्तेन तु तोयेन जठरस्थेन ये मृताः ।
मोक्षं गच्छन्तयसदेहं ते यथा ब्रह्मवादिनः ॥ ४७३ ॥

उपनीतं वितस्ताम्बु पीत्वोपस्पर्स्य चाथ सा।
एवं शाप पिद्युनान्सेद संक्षयकारिणः ॥ ४७४ ॥

जनितं प्राणहदेरं यैः पुत्रेण सहावयोः
सान्वयानां क्षयस्तेपां भूयात्परिमितेर्दिनैः ॥ ४७५ ॥

तस्यास्तेनोपतन्नायाः शापेनाव्यभिचारिणा
क्षिप्रमेव जयानन्द्जिन्दुराजादयो मृताः ॥ ४७६ ॥

चक्रे हलधराप्तत्वजातकौलीनसशान्तये ।
परलोकं पणीकृत्य युक्त्या च शपथम् सती ॥ ४७७ ॥

एवं विश्युद्धशीलत्वं संप्रकाश्य सुचिस्मिता ।
कर्णीरथाददाज्झम्पां ज्वलिते जातवेदसि ॥ ७७८ ॥

अजायत नभो वहिलञ्वालावटयमालितम्‌ ।
तदागमोत्सवे दत्तसिन्दूरमिव निर्जरैः ॥ ४७९ ॥

३५