पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरंगिणी२७२
 

२७२ राजतरंगिणी

न प्रियाक्रन्दितैः स्निह्यन्न कुप्यन्नप्रियोक्तिभिः ।
सर्वत्यागी ययौ राजा दीधैनिद्रारसन्ञताम्‌ ॥ ४५६ ॥
दाक्षिण्योल्ल्ंघनप्रायश्चित्तायेव त्यजन्नसून् |
कृतग्यया पतिः पत्न्या ततो निन्ये सनाथताम्‌ ॥ ४५७ ॥
आराजपुत्रचण्डालं देयं प्रत्यह वेतनम्‌ ।
ददौ स्वस्थेव भरत्येभ्यः सा कर्तमनरणं पतिम्‌ ॥ ४५८ ॥

गृहीतवेतना भ्रत्याः कोशम् सर्वे तया स्वयम्‌ ।
पुरस्ताद्विजयेशास्य नसुः क्षेमाय पायिताः ॥ ४५९ ॥

पादन्यस्तशिराः पौञो ख्दन्नर्पितकोदाया ।
मूधैन्याघ्ाय कथितो मा पितुर्विश्वसीरिति ॥ ४६० ॥

उत्थितैव ततो भूत्वा स्वयमात्तरखुता सती ।
ग्रातिहार्य व्यधाद्धतः कारयन्त्यन्तमण्डनाम्‌ ॥ ४६१ ॥

सादिनां शतमादिदय नसुस्तत्नैव रक्षणे ।
सा पुनः रिविकारूढमथ परास्थापयत्पतिम्‌ ॥ ४६२ ॥

क्षपामेकां दिनार्धं च स््थित्वेवं पतिदेवता ।
अरणस्य विजयेशानं युम्यारूढा विनिर्ययौ ॥ ४६२ ॥

नियन्त वीक्ष्य तौ प्रेततूर्यकलललोकमिधरितैः ।
ोकस्याकन्दतुसुरेभैन्ना इव दिशोभवन्‌ ॥ ४६४ ॥
विमानस्योत्पताकस्य परिप्कारेषु विभ्विताः ।

प्रजा राज्ञोन्तिके रेजुरनुगन्तुमिवोद्यताः ॥ ४६५ ॥
राज्ञां वितीर्णस्कन्धानां मरुहोखाः शिरोरुहाः ।
विमानस्थस्य अपतेरवदंश्चामरभियम्‌ ॥ ४६६ ॥
पयन्ती पथिमां सेवां सेन्यानां खृपतिभिया ।
अस्ताभिलापिणि दिने प्रपेदे पितृकाननम्‌ ॥ ४६७ ॥