पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
सप्तम्सास्तरंगः

सप्तमस्तरङ्गः ।

तदा तस्यासनप्रान्तनिःसृतः प्रसरन्बहिः ।
निर्विकाराकृतेर्व्यक्तं ददृशे रक्तनिर्झरः ॥ ४४६ ॥
संभ्रान्तायां ततो राश्यामपश्यत्थक्कनो रुदन् । '
असिधेनुं गुदे तेन क्रुधा राज्ञा प्रवेशिताम् ॥ ४४७ ॥
ततोतिधीरो राजैव तं लज्जाचकितोन्वशात् ।
राज्ञो रक्तातिसरणं जातमित्युच्यतां वहिः ॥ ४४८ ॥
विधेया नारीणां तनयनिहिताशेषविभवाः
कृतम्लानौ भृत्ये पुनरुदितवित्रम्भरभसाः ।
नयन्तो गण्यत्वं प्रसभम॑भियोगं लघुमरिं
२७१
नयत्यक्ताः क्षमापाः प्रलयमुपगच्छन्ति न चिरात् ॥ ४४९ ॥
नृपतिर्वाहितहयः शरदातपखेदितः ।
तृष्यन्निपीय धान्याम्वु च्युतासृग्जात इत्यभूत् ॥ ४५ ॥
गम्भीरै राजपुरुषैस्तथा वार्ता प्रवर्तिता ।
यथा नावुद्ध वृत्तान्तमेतं कोपि वहिर्जनः ॥ ४५१ ॥
युग्मम् ॥
वत्सरे सप्तपञ्चाशे पौर्णमास्यां स कार्तिके ।
विजयेशाग्रतो राजा जीवितेन व्ययुज्यत ॥ ४५२ ॥
पत्याः पुत्रस्य चोद्वेगैस्त्यक्तो राजा सुखोचितः ।
प्रसार्य पादौ निद्रातुं प्राप सोवसरं चिरात् ॥ ४५३ ॥
चुकोपासौ न कस्मैचिञ्चुकोपास्मै न कश्चन ।
चक्रे सुखी विमन्युश्च मरणेन महामनाः ॥ ४५४ ॥
संग्रामराजदायादो न कस्यचिदिव प्रियः ।
अंशुकाच्छादितो भूमावनाथ इव सोस्वपत् ॥ ४५५ ॥

१ अभियोगैः इति पाठ: स्यात् ।१ अभियोगः इति पाठः स्यात्‌ |