पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० ( राजतरङ्गिणी ।

प्रतिभात्यवगीतोयं प्रवादो मेद्य चेतसि ।
अनयान्यकुलोद्भूतो यदयं संप्रवेशितः ॥ ४३४ ॥
विसंवादिनमाकाराचारैर्वन्धुविरोधिनम्
पुत्रं पितुरसंस्निग्धं जानीयादन्यरेतसम् ॥ ४३५ ॥
सुचिराविष्कृताकृतां त्यक्त्वाप्राणाय यत्रणाम् ।
एवं वदन्पतिस्तस्याश्चक्रे मर्मसु ताडनम् ॥ ४३६ ॥
गोत्रजस्य पुरः पुत्रोत्पत्तिगुह्ये प्रकाशिते ।
आमृष्टविप्रियालापा साभूदधिकलजिता ॥ ४३७ ॥
महत्तमस्य पुत्रो हि प्रशस्ताख्यस्य सोभवत् ।
विपन्नापत्ययोपात्तस्तयेत्यासीजनश्रुतिः ॥ ४३८ ॥
उत्सिक्तभापितं भर्तुर्योपितो जितभर्तृकाः ।
जानन्त्यन्याङ्किसंवृत्तशिरस्ताडनसंनिभम् ॥ ४३९ ॥
अतः सा सुदृढं प्रौढिसंस्कारपरूपं वचः ।
प्राकृतप्रमदेवोच्चैरित्युवाच रुपा पतिम् ॥ ४४० ॥
गतश्रीस्तापसो मन्दो जातभाग्यविपर्ययः ।
वृथा वृद्धः क्व किं वाच्यमिति मूढो न वेत्त्ययम् ॥ ४४१ ॥
स्नात्वोत्थितस्य यस्यास्य नाभूत्प्रावरणं पुरा ।
लोको जानात्ययं किं न तेन मां प्राप्य हारितम् ॥ ४४२ ॥
स्वकुलस्त्रीसमुचितं यत्किचिन्मामभापथाः ।
क्रियते किं न कालोयं यत्प्रायश्चित्तसेवने ॥ ४४३ ॥
अकर्मण्यो गतवया देशात्पुत्रेण वारितः ।
पत्यापि व्यक्त इत्यस्मात्परिवादाद्धि मे भयम् ॥ ४४४ ॥
कुलदोषादिवृत्तान्तगर्भीपालम्भनिर्भरैः

वचोभिर्व्यथितस्तस्यास्तस्थौ तूष्णीं यदा नृपः ॥ ४४५ ॥