पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ ( राजतरङ्गिणी

सर्वनाशशुचा दीना राशी मर्तु समुद्यता ।
तन्वङ्गपुत्रैश्चकृषे कथंचिज्ज्वलतो गृहात् ॥ ४१० ॥
त्यक्त्वांशुकानि शय्याभ्यो निशायां सुप्तमुत्थितम् ।
निःशेषं राजसैन्यं तद्जायत दिगम्बरम् ॥ ४११ ॥
तद्राजधानीसौधाग्रात्पश्यन्कलशभूपतिः
तोपादनृत्यज्ज्वालौघैर्गगनालिङ्गिभिः
अतरन्नष्टसर्वस्वः स पारं सरितो नृपः ।

समम् ॥ ४१२ ॥
निममज्ज सजानिस्तु दुस्तरे शोकसागरे ॥ ४१३ ॥
संप्राप्य प्रातरप्लुष्टं रत्नलिङ्गं नृपाङ्गना ।
व्यकीणाल्लक्षसप्तत्या जाकानां पूर्वमीयुषाम् ॥ ४१४ ॥
क्रीत्वा तत्प्रददौ पूर्व भृत्यानां भोजनांशुके ।
धनेन तेन निर्दग्धान्यपि धामान्यशोधयत् ॥ ४१५ ॥
भस्मर्कूलतलात्तावल्लब्धं स्वर्णादि भूभुजा ।
कथापि यावतो हन्त ग्रथयत्यद्य कौतुकम् ॥ ४१६ ॥
राजा शून्याटवीभूते पत्तने तत्र सानुगः ।
नडत्वग्ग्रथितच्छत्रपटलाच्छादितेवसत् ॥ ४१७ ।।
तावत्यप्यर्थसामर्थ्य चिकीर्षोस्तत्पुरं नवम् ।
विना राजोचितामाज्ञां न सिद्धं वृद्धभूपतेः ॥ ४१८ ॥
अदृष्टाभिभवो मातुरानुकूल्यान्नवो नृपः ।
परितापं पितुस्तैस्तैर्दुःसंदेशैः सदाकरोत् ॥ ४१९ ॥
निर्बन्धादथ पुत्रेण पर्णोत्सगमनं पिता ।
निर्वासनोत्सुकेनोक्तः शश्वदूतमुखैर्यदा ॥ ४२० ॥
प्रभवन्त्या यदा चासीत्पत्त्या तस्यैव वस्तुनः ।
निष्पत्तये प्रेर्यमाणः साधिक्षेपं क्षणे क्षणे ॥ ४२१ ॥

१ कूट इत्युचितः पाठः । २ छादितः इत्युचितः पाठः ।