पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

खशालाः कलशादेशाधियासोः कम्पनापतेः ।
तया प्रावर्तितनतेर्मार्ग संत्याजितः पतिः ॥ ३९९ ॥
अवान्तरे शमयितुं वैरं देशोपघातकृत् ।
ताबुद्दिश्य पितापुत्रौ द्विजाः प्रायं प्रचक्रिरे ॥ ४०० ॥
संधिवन्धे समुत्पन्ने ततस्तदनुरोधतः ।
दंपती संप्रविष्टौ तौ सार्धं मासद्वयं पुरम् ॥ ४०१ ॥
जयानन्दादिबुद्ध्याथ वुद्धा बन्धोद्यतं सुतम् ।
भूयोपि ययतुः खेदान्निर्गत्य विजयेश्वरम् ॥ ४०२ ॥
तस्याश्वघासकूटानि पुत्रो रात्रावदाहयत् ।
व्यापादयत्पदातींश्च विषशस्त्राग्नियुक्तिभिः ॥ ४०३ ॥
तया प्रवर्धमानेपि विरोधे सत्यरोधयत् ।
२६७
वात्सल्यविवशा राज्ञी भर्तुः प्रतिचिकीर्पितम् ॥ ४०४ ॥
लुड्डाभिधाभूत्कैवर्तबन्धकी तद्विधेयधीः ।
थक्कडामरनामा च तजारः खलतिस्तदा ॥ ४५ ॥
स तन्नाम्नैव दुष्टात्मा कथ्यमानौ समीपगैः ।
शुश्राव पितरौ नित्यं लीलास्मितसिताननः ॥ ४०६ ॥
युग्मम् ॥
तौ दंपती पुनर्हेमतुलापुरुषयुग्मदौ ।
चित्राभिर्धर्मचर्याभिर्मनस्तापममुञ्चताम् ॥ ४०७ ॥
यदा पुनस्तयोर्दार्थमाढ्यत्वान्न व्यहीयत |
तदा सेर्ष्यः स दुष्पुत्रो रात्रौ वह्निमदापयत् ॥ ४०८ ॥
तेनाग्निनोर्वरीशस्य सर्वोपकरणैः : समम् ।
भस्सावशेषमभवद्विजयेश्वरपत्तनम् ॥ ४०९ ॥

१ तथा इत्युचितः पाठः ।