पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राजतरङिगणी २६४

२६४ ( राजतरङ्गिणी

स्वराज्यमुज्ज्वलीकर्ते रिक्तोपि विहितोद्यमः ।
चक्रे संत्र्य विज्ञाद्यैः संमतानधिकारिणः ॥ ३६३ ॥
तेन सर्वाधिकारेषु जयानन्दो नियोजितः ।
द्वारे वराहदेवश्च वितस्तात्रपुरोद्भवः ॥ ३६४ ॥
यो ह्यम्बराधिकार्यासीजिन्दुराजस्य कम्पने |
राज्ञा विजयमित्रः स कम्पनाधिपतिः कृतः ॥ ३६५ ॥
यथाधिकारमन्यांश्च विनिधायाधिकारिणः ।
राजार्थचिन्तामारेभे संरब्धः पितृविग्रहे ॥ ३६६ ॥
जयानन्दः पदातीनां चिकीर्षुरथ संग्रहम् ।
यत्नादनुचितेभ्योपि धनिकेभ्योग्रहीदृणम् ॥ ३६७ ॥
स्वीकृत्य पत्तीन्विजादिराजपुत्रगणान्वितः ।
अथावन्तिपुरं प्राप योद्धुं वृद्धनराधिपम् ॥ ३६८ ॥
अभ्यर्थ्य करितो वेलां राज्ञा काराविनिर्गतः ।
शिमिकावर्त्मना योद्धुं जिन्दुराजो विनिर्ययौ ॥ ३६९ ॥
तेषामुद्योगमाकर्ण्य क्रुद्धा वृद्धमहीभुजम् ।
स्वे डामराश्ववाराद्याः संरम्भादुपतस्थिरे ॥ ३७० ॥
अजायत न्यस्तगुडक्रीडत्तुरगमण्डला ।
शस्त्रैः सन्त्राटवी कृत्स्ना संकटा विजयेश्वरे ॥ ३७१ ॥
ततः सूर्यमती यत्नात्पतिं परमकोपनम् ।
ययाचे पुत्रवात्सल्यादयुद्धं दिवसद्वयम् ॥ ३७२ ॥
अत्याप्तानथ मय्यादीन्द्विजान्निशि विसृज्य सा ।
तन्मुखेनातिवात्सल्यादिदमूचे रहः सुतम् ॥ ३७३ ॥
विनाशशंस्ययं पुत्र कस्ते मतिविपर्ययः ।
तीव्रशौर्येण पित्राद्य यदेवं योद्धुमिच्छसि ॥ ३७४ ॥