पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमस्तरङग:

२६३


मार्गैन्तरान्तराक्रन्दविरतौ निर्झरध्वनि: ।
शैलानां शोकनिःश्वासशूत्कार इव शुश्रुवे ॥ २५१ ॥
तयोराक्रन्दितैः शश्वत्पथि संजातसंस्तवौ ।
कर्णौ शून्येप्यशृणुतामाक्रन्दितमिवासकृत्॥ ३५२ ॥
पु्त्रागसा तादृशौ तौ दृष्ट्वा मार्गे द्रुमौकसाम् ।
खगानां शावभरणमपि लोको व्यगर्हत ॥ ३५३ ॥
तयोः पुत्रानयोत्तप्तचेतसोर्विजयेश्वर: ।
मनःप्रसादं संदृष्टः स्रिग्धबन्धुरिवाकरोत् ॥ ३५४ ॥
तत्तत्र भाण्डागाराश्वभृत्याद्यावसथार्पणै: ।
संविधानक्रियाभिश्च व्यग्रयोरगमद्दिनम्‌ ॥ ३५५ ॥
देशे कोशोपकरणपूर्णगोणीगणवृते ।
आसन्निन्धनगण्डालीछन्नरथ्या इवापणाः ॥ ३५६ ॥
तन्वङगराजतुङगादिज्ञातिपुत्रा नृपात्मजा: ।
तं सूर्यवर्मचन्द्राद्या डामराश्चानुवव्रजु: ॥ ३५७ ॥
डामरान्क्षीरभूपादीन्राजा नौनगरादिषु ।
स्थानेषु स्वेषु निक्षिप्य रक्षित्वे गुप्तिमानभूत्‌ ॥ ३५८ ॥
विश्रान्तसर्वचिंत्तस्य श्रीमतोनन्तभूपतेः ।
प्रावर्तन्तोत्सवैर्गन्तुं दिनानि विजयेश्वरे ॥ २३५९. ॥
राजपु्त्रहयारोहशास्त्रिडामरमण्डलै: | 1
कृत्स्रैरेव स्थितिर्बद्धा सविधे वृद्धभूमुजः ॥ ३६० ॥
वत्सरे पञ्चपञ्चाशे ज्येष्ठे मासि विनिर्गतः ।
आसाद्य विजयक्षेत्रं स स्वर्गसुखमन्वभूत् ॥ ३६१ ॥
कलशस्तु गते राज्ञि प्राप वीतवसुं महीम्‌ ।
रक्षाहौ चलिते यातरत्नां निधिमहीमिव॥ ३६२ ॥

` १चिन्तस्य इति पाटः खात्‌। `