पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमस्तरङग: २६१

<poem>

मुग्धं विमोह्य नृपतिं वचोभिः स्रिग्धकर्कशैः |
विज्ज:स्वामिनमादाय निरात्तत्र्कामत्तदन्तिकत ॥ विज्जस्यापूजयन्धीरास्तद्धैर्यमतिमानुपषम्|
अनन्तदेवस्याप्यग्रे यदेवं स व्यजुम्भत ॥ ३२८ ॥
चण्डी नरपतेः पत्नी भाव्यर्थबलवत्तया|
अत्याज्यजपमौनस्था तसिन्नवसरेभवत्‌ ॥ ३२९ ॥
सा चेदासिप्यतोद्युक्ता नाभविष्यत्तदेतरत्‌ ।
नियमात्सर्वनाशाद्वा वन्धनात्कलशस्य वा ॥ ३२३० ॥
ततो विज्जेन कल्श: सत्वरेण प्रवेशित: ।
त्रस्यन्दिल्हाभिधानाया वहभाया निवेशनम्‌ ॥ २२३१ ॥
रिरोर्तिरस्य संजातेत्युक्त्वा भीतं पति व्यधात्‌ ।
सा पाज्ञा ञातवृतान्ता तैलेनाभ्यत्कमस्त्कम् ॥ २३२ ॥
व्याजेन तेन सर्वस्य संप्रवेशं निषिध्य सा ।
पति जुगोप विन्यस्य विज्जं द्वारस्य रक्षणे ॥ ३३२ ॥
ततः समाधेर्विरता राज्ञी निर्भर्त्स्य भूपतिम् ।
कुशलान्वेषणमिपात्तनयस्यान्तिकं ययौ । बन्द्धुं ब्यद्धोद्यमो राजा तथैव प्रययौ यदा
दत्तपरवेशो विज्जेन तदैकाक्येव सोभवत्‌ ॥ ३३५ ॥
निषेधादनुगन्तॄणां ततः क्रुद्धो धराधवः ।
रुषित्वा विजयक्षेत्रं गन्तुं प्रावर्ततोद्धतः ॥ ३३६ ॥
तं प्रयान्तं सपत्नीकं प्राप्तं पद्मपुरान्तिकम्‌ ।
अवोचन्नेत्य तत्रस्था विश्शावट्टादयो द्विजाः ॥ ३३७ ॥
अधिकारं स्वयं त्यक्त्वा राजन्किमुनुतप्यसे । ६
कृतस्यानुशयो युक्तो न सतो नासतोपि वा ॥ ३३८ ॥

</poem>