पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८

राजतरङ्गिणी

किंनरापरनामाथ किंनरैर्गीतविक्रमः। विभीषणस्य पुत्रोभून्नरनामा नराधिपः ॥ १९७ ॥ सदाचारोपि स न्रुपः प्रजाभाग्यविपर्ययैः । व्यधाद्धिषयदोषेण महानर्थपरस्पराम्‌ ॥ १९८ ॥ विहारे निवसन्नेकः किंनरग्रामवर्तिनि । तस्य योगबलात्कोपि श्रमणोपाहरस्मरियाम्‌ ॥१९९ ॥ विहाराणां सदखाणि तत्कोपान्निदैदाह सः । अजिग्रहंच्च तद्भामान्दिजेमेभ्यमटाध्रयेः ॥ २०० ॥ ऋद्धापणं राजपथेर्नोयानोङ्वरनिस्नगम्‌ । स्फीतपुष्पफोद्यानं स्वगेस्येवाभिधान्तरम्‌ ॥ २०१ ॥ दिग्जयोपार्जितै्र्विर्तैजितवित्तेशापत्तनम्‌ । वितस्तापुकिने तेन नगरं निरमीयत ॥ २०२ ॥ युगर्कम्‌ ॥ तन्नैकस्मिन्किलोदयाने स्वच्छस्वादुजलाश्चितम्‌ । आसीत्सुश्रवसो नास्नो नागस्य वसतिः सरः ॥ २०३ ॥ कदाचित्तस्य दुराध्वङ्कान्तो मध्यंदिने युवा । छायार्थी तत्सरःकच्छं विशाखाख्योविशद्धिजः ॥ २०४ ॥ सच्छायपादपतङे समीरे; रामितङ्कखमः। दानेजैलमुपस्पृदय भोक्त सक्तृन्प्रचक्रमे ॥ २०५ ॥ तान्पाणौ गृह्णतेवाथ तेन तीरविहारिभिः। पूर्वमाकर्णितो हंसैः शुश्रुवे नुपुरध्वनिः ॥ २०६ ॥ निर्गते मञ्जरीङुञ्ञादपश्यत्पुरतस्ततः । कन्ये नीटनिचोलिन्यौ स केचिच्चारुलोचने ॥ २०७ ॥ कर्णिकापद्मरागाज्ञनाटलीखायितस्प्रुशा। मनोज्ञधचलापाङ्गे तनीयोञ्जनरेखया ॥ २०८ ॥


१ कदाचिदथ इति पाठः स्यात्‌ ।