पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमस्तरङ्गः ।

हारिनेत्राञ्चलैर्मन्दमारुतान्दोलनाकुलैः ।
सनाथांसयुगे रूपपताकापल्लवैरिव ॥ २०९ ॥
तिलकम् ॥
ते शशाङ्कानने दृष्ट्वा शनैरभ्यर्णमागते ।
विररामाशनारम्भान्मुहुव्रडाजडीकृतः ॥ २१० ॥
भुञ्जाने कच्छगुच्छानां शिम्बीरम्बुजलोचने ।
ते पुनर्दृष्टवानग्रे किंचियापारितेक्षणः ॥ २११ ॥
आकृतेर्हा धिगीदृश्या भोज्यमेतदिति द्विजः ।
ध्यायन्कृपार्द्रः संमान्य स ते सक्तूनभोजयत् ॥ २१२ ॥
उपनिन्ये च संगृह्य पुटकैश्चटसीकृतैः ।
तयोः पानाय पानीयं सरसः स्वच्छशीतलम् ॥ २१३ ॥
आचान्ते शुचितां प्राप्ते कृतासनपरिग्रहे ।
ततश्च वीजयन्पर्णतालवृन्तैरभाषत ॥ २१४ ॥
भवत्यौ पूर्वसुकृतैः कैश्चित्संप्राप्तदर्शनः ।
चापलाद्विप्रसुलभात्प्रष्टुमिच्छत्ययं जनः ॥ २१५ ॥
कल्याणिनीभ्यां कतमा पुण्या जातिः परिष्कृता ।
कुत्र वा क्लान्त मेताइग्विरसं येन भुज्यते ॥ २१६ ॥
एका तमूचे विद्ध्यावामस्य सुश्रवसः सुते ।
स्वादु भोक्तव्यमप्राप्तं किमीहङ्गोपभुज्यते ॥ २१७ ॥
पित्रा विद्याधरेन्द्राय प्रदातुं परिकल्पिता ।
इरावत्यहमेषा च चन्द्रलेखा यवीयसी ॥ २१८ ॥
पुनर्द्विजोभ्यधादेवं नैष्किचन्यं किमस्ति वः ।
ताभ्यामवादि तातोत्र हेतुं वेत्ति स पृच्छ्यताम् ॥ २१९ ॥
ज्येष्ठेत्र कृष्णद्वादश्यां यात्रायै तक्षकस्य तम् ।
आगतं चूलया तोयस्यन्दिन्या ज्ञास्यसि ध्रुवम् ॥ २२० ॥