पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमस्तरङ्गः) १७

राजा तृतीयगोनन्दः प्राप्तराज्यस्तदन्तरे । यात्रायागादि नागानां प्रावर्तयत पूवर्वत्‌ ॥ १८५.॥ राज्ञा प्रवर्तिते तेन पुनर्नीलोदिते विधौ । भिक्षवो हिमदोषाश्च सर्वतः प्रशमं ययुः ॥ १८६ ॥ काले काले प्रजापुण्यैः संभवन्ति महीभुजः । यैर्मण्डलस्य क्रियते दूरोत्सन्नस्य योजनम्‌ ॥१८७॥ ये प्रजापीडनपरास्ते विनशयन्ति सान्वयाः) नष्टं तु ये योजयेयुस्तेषां वंशानुगाः श्रीयः ॥ १८८ ॥ इत्येतत्पतिवृत्तान्तं देशेस्मिन्वीक्ष्य लक्षणम्‌ । भाविनां भूमिपालानां प्रयं शुभाशुभम्‌ ॥ १८९ ॥ नवीक्रुतवतो देशं तस्य वंशैयेरियं मही । सिद्धैः प्रवरसेनाद्द्यैश्चिरं भुक्ता खुकर्मभिः ॥१९० ॥ गोनन्दान्वयिनामादयः स रघूणां रघु्र्यथा । न्रुपतिः काश्यपीं वषौन्पन्चत्रिंशत्तिमन्वशात्‌ ॥१९१ ॥ वर्षषष्टिं सषण्मासैः षड्भिवर्षैर्विवर्जिताम्‌ । विभीषणाभिधोरख्शिप्तिं गोनन्दनन्दनः | १९२ ॥ इन्द्रजिद्रावणावास्तां पितापु्त्रॊ न्रुपऒ क्रमात्‌ । पश्चचिरात्सदाधौश्च वषाखिशद्योयेयुः ॥ १९२ ॥ बिन्दुरेखाछविर्यस्य दष्टा भाव्यथद्ंसिनी । स रावणस्य पूजार्थ छिङ्कः भाति वदेश्वरः ॥ १९४७ ॥ चतु शलामटस्यान्तः कृतायादायि भूभुजा । वटेश्वराय निखिलं तेन कश्मीरमण्डलम्‌ ॥ १९५ ॥ पञ्चचिरातमव्दानां क्ष्मां वुभोज महाभुजः । रावणक्चषोणिथृत्सूजुः सार्धमन्यो विभीषणः ॥ १९६ ॥ ३