पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ राजतरङ्गिणी

तमुदन्तं सपत्नीको बुद्धवान्वृद्धभूपतिः ।
तु
न प्रत्यभैसीन्त्रपया तस्थौ तु निभृतव्यथः ॥ २९४ ॥
भिक्षुको धान्यमुष्टीनामोवनाग्रामजो द्विजः ।
योप्यभूद्रामदैवज्ञो वैधेयो लोष्टकाभिधः ॥ २९५ ॥
स ग्रामक्षेत्रपालस्य प्रसादात्पर्यटन्निशि ।
वस्तूनां मुष्टिवद्धानां विज्ञानान्मुष्टिलोष्टकः ॥ २९६ ॥
परां प्रसिद्धि संप्राप्तो नवक्ष्मापस्य रागिणः ।
आसीद्गुरुत्वकौट्टन्यदैवशत्यैरतिप्रियः ॥ २९७ ॥
तिलकम् ॥
भट्टारकमठाधीशः साधुर्व्यामशिवो जटी ।
खुर्खुटाख्याधिकरणे गृहीतनियतव्रतः ॥ २९८ ॥
अन्धगान्धर्विकान्मम्मनाम्नः स्वार्चनसेवकात् ।
अवन्तिपुरजं हस्तग्राहकद्विजचेलकम् ॥ २९९ ॥
परिभ्रष्टमुपादत्त लालितत्वेन यं पुरा ।
स तेन वारिताशस्तभङ्गासूत्रमयाम्बरः ॥ ३०० ॥
विसृज्यमानः पुष्पाणि ग्राहयित्वा नृपान्तिकम् ।
मदनो नाम वाचालः प्रपेदेत्यन्तरङ्गताम् ॥ ३०१ ॥
शनैः कौट्टन्यदुर्गोष्ठीमध्यपातं समाश्रयन् ।
....
....
॥ ३०२ ॥
चकलकम् ।।
तैश्चान्यैश्च विटैश्चाटुकारैः क्षिप्रविमोहितः ।
दोषानपि गुणान्मेने कलशः कलुषीकृतः ॥ ३०३ ॥
नर्म हेपणकारि वाक्यमुचितं कृत्यं प्रजापीडनं
तेजस्वित्वमलज्जता सरसतागम्याङ्गनासंगमः ।

१ कुलकम् इति स्यात् ।